ऋग्वेद - मण्डल 8/ सूक्त 83/ मन्त्र 1
दे॒वाना॒मिदवो॑ म॒हत्तदा वृ॑णीमहे व॒यम् । वृष्णा॑म॒स्मभ्य॑मू॒तये॑ ॥
स्वर सहित पद पाठदे॒वाना॑म् । इत् । अवः॑ । म॒हत् । तत् । आ । वृ॒णी॒म॒हे॒ । व॒यम् । वृष्णा॑म् । अ॒स्मभ्य॑म् । ऊ॒तये॑ ॥
स्वर रहित मन्त्र
देवानामिदवो महत्तदा वृणीमहे वयम् । वृष्णामस्मभ्यमूतये ॥
स्वर रहित पद पाठदेवानाम् । इत् । अवः । महत् । तत् । आ । वृणीमहे । वयम् । वृष्णाम् । अस्मभ्यम् । ऊतये ॥ ८.८३.१
ऋग्वेद - मण्डल » 8; सूक्त » 83; मन्त्र » 1
अष्टक » 6; अध्याय » 6; वर्ग » 3; मन्त्र » 1
अष्टक » 6; अध्याय » 6; वर्ग » 3; मन्त्र » 1
विषय - विद्वान् तेजस्वी, व्यवहारकुशल विद्वान् जनों के कर्त्तव्य।
भावार्थ -
( वयम् ) हम लोग ( वृष्णाम् ) जलों के वर्षक ( देवानाम् ) दीप्तिमान् किरणों के समान ( वृष्णाम् ) बलवान्, सुखदायक और ( देवानाम् ) तेजस्वी, व्यवहारकुशल और विजयेच्छुक वीरों और ज्ञानप्रकाशक विद्वानों के ( इत् ) ही ( महत् अवः ) बड़े भारी ज्ञान, रक्षा बल, प्रेम आदि की ( अस्मभ्यम् ऊतये ) हमारी अपनी रक्षा के लिये ( वृणीमहे ) चाहते हैं, उसे ही सबसे अच्छा मानते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कुसीदी काण्व ऋषिः॥ विश्वे देवताः॥ छन्दः—१, २, ५, ६, ९ गायत्री। ३ निचृद गायत्री। ४ पादनिचृद गायत्री। ७ आर्ची स्वराड गायत्री। ८ विराड गायत्री।
इस भाष्य को एडिट करें