Loading...
ऋग्वेद मण्डल - 8 के सूक्त 89 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 89/ मन्त्र 1
    ऋषिः - नृमेधपुरुमेधौ देवता - इन्द्र: छन्दः - बृहती स्वरः - मध्यमः

    बृ॒हदिन्द्रा॑य गायत॒ मरु॑तो वृत्र॒हन्त॑मम् । येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ॥

    स्वर सहित पद पाठ

    बृ॒हत् । इन्द्रा॑य । गा॒य॒त॒ । मरु॑तः । वृ॒त्र॒हम्ऽत॑मम् । येन॑ । ज्योतिः॑ । अज॑नयन् । ऋ॒त॒ऽवृधः॑ । दे॒वम् । दे॒वाय॑ । जागृ॑वि ॥


    स्वर रहित मन्त्र

    बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् । येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ॥

    स्वर रहित पद पाठ

    बृहत् । इन्द्राय । गायत । मरुतः । वृत्रहम्ऽतमम् । येन । ज्योतिः । अजनयन् । ऋतऽवृधः । देवम् । देवाय । जागृवि ॥ ८.८९.१

    ऋग्वेद - मण्डल » 8; सूक्त » 89; मन्त्र » 1
    अष्टक » 6; अध्याय » 6; वर्ग » 12; मन्त्र » 1

    भावार्थ -
    हे ( मरुतः ) परिमित भाषण करने वाले, विद्वान् पुरुष ! ( येन ) जिससे ( ऋत-वृधः ) सत्य के बढ़ाने वाले, ( देवाय ) प्रकाशस्वरूप, सर्व ऐश्वर्यप्रद प्रभु को जानने के लिये ( देवं जागृवि ज्योतिः अजनयन् ) प्रकाशक, सदा जागृत, कभी न बुझने वाली ज्ञानज्योति को प्रकट कर लेते हैं उस ( वृत्र-हन्तमम् ) विघ्न बाधा, रूप, अन्तःकरण के आवरक को नाश करने वाले ( बृहत् ) बड़े उत्तम बृहत् नाम स्तोम का (इन्द्राय) उस ऐश्वर्यवान् प्रभु की स्तुति के लिये ( गायत ) गान करो। अथवा ( इन्द्राय वृत्र-हन्तमम् बृहत् गायत ) उस प्रभु के सर्व विघ्न-बाधक इस महान् तेजोमय स्वरूप का गान करो।

    ऋषि | देवता | छन्द | स्वर - नृमेधपुरुमेधावृषी॥ इन्द्रो देवता॥ छन्दः—१, ७ बृहती। ३ निचृद् बृहती। २ पादनिचृत् पंक्तिः। ४ विराट् पंक्तिः। ५ विरानुष्टुप्। ६ निचृदनुष्टुप्॥ पडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top