Loading...
ऋग्वेद मण्डल - 8 के सूक्त 89 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 89/ मन्त्र 2
    ऋषिः - नृमेधपुरुमेधौ देवता - इन्द्र: छन्दः - पादनिचृत्पङ्क्ति स्वरः - पञ्चमः

    अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो॑ द्यु॒म्न्याभ॑वत् । दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ॥

    स्वर सहित पद पाठ

    अप॑ । अ॒ध॒म॒त् । अ॒भिऽश॑स्तीः । अ॒श॒स्ति॒ऽहा । अथ॑ । इन्द्रः॑ । द्यु॒म्नी । आ । अ॒भ॒व॒त् । दे॒वाः । ते॒ । इ॒न्द्र॒ । स॒ख्याय॑ । ये॒मि॒रे॒ । बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो । मरु॑त्ऽगण ॥


    स्वर रहित मन्त्र

    अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत् । देवास्त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥

    स्वर रहित पद पाठ

    अप । अधमत् । अभिऽशस्तीः । अशस्तिऽहा । अथ । इन्द्रः । द्युम्नी । आ । अभवत् । देवाः । ते । इन्द्र । सख्याय । येमिरे । बृहद्भानो इति बृहत्ऽभानो । मरुत्ऽगण ॥ ८.८९.२

    ऋग्वेद - मण्डल » 8; सूक्त » 89; मन्त्र » 2
    अष्टक » 6; अध्याय » 6; वर्ग » 12; मन्त्र » 2

    भावार्थ -
    ( अशस्तिहा इन्द्रः ) अपकीर्त्तियों और स्तुत्यादि से रहितों का नाशक वह ऐश्वर्यवान्, ( अभिशस्तीः अप अधमत् ) आक्रामक हिंसकों के आक्रमणों को परे कर देता है, उनको संतप्त करता है, ( अथ ) और वह ( द्युम्नी अभवत् ) यशस्वी, ऐश्वर्यवान् होजाता है। हे (बृहद्-भानो) महान् तेजस्विन् ! हे (मरुद्-गण) बलवान् गणों के स्वामिन् ! (देवाः) विजयेच्छुक, दानशील जन ( ते सख्याय येमिरे ) तेरे सख्यभाव प्राप्त करने के लिये अपने को नियम में बांधते हैं।

    ऋषि | देवता | छन्द | स्वर - नृमेधपुरुमेधावृषी॥ इन्द्रो देवता॥ छन्दः—१, ७ बृहती। ३ निचृद् बृहती। २ पादनिचृत् पंक्तिः। ४ विराट् पंक्तिः। ५ विरानुष्टुप्। ६ निचृदनुष्टुप्॥ पडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top