Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 92/ मन्त्र 2
    ऋषिः - श्रुतकक्षः सुकक्षो वा देवता - इन्द्र: छन्दः - निचृद्गायत्री स्वरः - षड्जः

    पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा॑था॒न्यं१॒॑ सन॑श्रुतम् । इन्द्र॒ इति॑ ब्रवीतन ॥

    स्वर सहित पद पाठ

    पु॒रु॒ऽहू॒तम् । पु॒रु॒ऽस्तु॒तम् । गा॒था॒न्य॑म् । सन॑ऽश्रुतम् । इन्द्रः॑ । इति॑ । ब्र॒वी॒त॒न॒ ॥


    स्वर रहित मन्त्र

    पुरुहूतं पुरुष्टुतं गाथान्यं१ सनश्रुतम् । इन्द्र इति ब्रवीतन ॥

    स्वर रहित पद पाठ

    पुरुऽहूतम् । पुरुऽस्तुतम् । गाथान्यम् । सनऽश्रुतम् । इन्द्रः । इति । ब्रवीतन ॥ ८.९२.२

    ऋग्वेद - मण्डल » 8; सूक्त » 92; मन्त्र » 2
    अष्टक » 6; अध्याय » 6; वर्ग » 15; मन्त्र » 2

    भावार्थ -
    हे विद्वान् पुरुषो ! ( पुरु-हूतं ) बहुतों से पुकारने योग्य, बहुतों से स्वीकृत ( पुरु-स्तुतं ) बहुतों से प्रस्तुत, प्रशंसित ( गाथान्यं ) गुण गान करने योग्य, वा 'गाथा' वेदवाणी में प्रसिद्ध, ( सन-श्रुतम् ) सनातन काल से श्रवण योग्य, वा सनातन ज्ञान वेद का बहुश्रुत विद्वान् वा सन अर्थात् दान के कारण प्रसिद्ध पुरुष को ( इन्द्रः इति ब्रवीतन ) 'इन्द्र' इस प्रकार कहो उसका नाम 'इन्द्र' रक्खो।

    ऋषि | देवता | छन्द | स्वर - श्रुतकक्षः सुकक्षो वा ऋषिः॥ इन्द्रो देवता॥ छन्दः—१ विराडनुष्टुप् २, ४, ८—१२, २२, २५—२७, ३० निचृद् गायत्री। ३, ७, ३१, ३३ पादनिचृद् गायत्री। २ आर्ची स्वराड् गायत्री। ६, १३—१५, २८ विराड् गायत्री। १६—२१, २३, २४,२९, ३२ गायत्री॥ त्रयस्त्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top