ऋग्वेद - मण्डल 8/ सूक्त 92/ मन्त्र 2
ऋषिः - श्रुतकक्षः सुकक्षो वा
देवता - इन्द्र:
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा॑था॒न्यं१॒॑ सन॑श्रुतम् । इन्द्र॒ इति॑ ब्रवीतन ॥
स्वर सहित पद पाठपु॒रु॒ऽहू॒तम् । पु॒रु॒ऽस्तु॒तम् । गा॒था॒न्य॑म् । सन॑ऽश्रुतम् । इन्द्रः॑ । इति॑ । ब्र॒वी॒त॒न॒ ॥
स्वर रहित मन्त्र
पुरुहूतं पुरुष्टुतं गाथान्यं१ सनश्रुतम् । इन्द्र इति ब्रवीतन ॥
स्वर रहित पद पाठपुरुऽहूतम् । पुरुऽस्तुतम् । गाथान्यम् । सनऽश्रुतम् । इन्द्रः । इति । ब्रवीतन ॥ ८.९२.२
ऋग्वेद - मण्डल » 8; सूक्त » 92; मन्त्र » 2
अष्टक » 6; अध्याय » 6; वर्ग » 15; मन्त्र » 2
अष्टक » 6; अध्याय » 6; वर्ग » 15; मन्त्र » 2
विषय - उस के कर्त्तव्य।
भावार्थ -
हे विद्वान् पुरुषो ! ( पुरु-हूतं ) बहुतों से पुकारने योग्य, बहुतों से स्वीकृत ( पुरु-स्तुतं ) बहुतों से प्रस्तुत, प्रशंसित ( गाथान्यं ) गुण गान करने योग्य, वा 'गाथा' वेदवाणी में प्रसिद्ध, ( सन-श्रुतम् ) सनातन काल से श्रवण योग्य, वा सनातन ज्ञान वेद का बहुश्रुत विद्वान् वा सन अर्थात् दान के कारण प्रसिद्ध पुरुष को ( इन्द्रः इति ब्रवीतन ) 'इन्द्र' इस प्रकार कहो उसका नाम 'इन्द्र' रक्खो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - श्रुतकक्षः सुकक्षो वा ऋषिः॥ इन्द्रो देवता॥ छन्दः—१ विराडनुष्टुप् २, ४, ८—१२, २२, २५—२७, ३० निचृद् गायत्री। ३, ७, ३१, ३३ पादनिचृद् गायत्री। २ आर्ची स्वराड् गायत्री। ६, १३—१५, २८ विराड् गायत्री। १६—२१, २३, २४,२९, ३२ गायत्री॥ त्रयस्त्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें