ऋग्वेद - मण्डल 8/ सूक्त 92/ मन्त्र 1
ऋषिः - श्रुतकक्षः सुकक्षो वा
देवता - इन्द्र:
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
पान्त॒मा वो॒ अन्ध॑स॒ इन्द्र॑म॒भि प्र गा॑यत । वि॒श्वा॒साहं॑ श॒तक्र॑तुं॒ मंहि॑ष्ठं चर्षणी॒नाम् ॥
स्वर सहित पद पाठपान्त॑म् । आ । वः॒ । अन्ध॑सः । इन्द्र॑म् । अ॒भि । प्र । गा॒य॒त॒ । वि॒श्व॒ऽसह॑म् । श॒तऽक्र॑तुम् । मंहि॑ष्ठम् । च॒र्ष॒णी॒नाम् ॥
स्वर रहित मन्त्र
पान्तमा वो अन्धस इन्द्रमभि प्र गायत । विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम् ॥
स्वर रहित पद पाठपान्तम् । आ । वः । अन्धसः । इन्द्रम् । अभि । प्र । गायत । विश्वऽसहम् । शतऽक्रतुम् । मंहिष्ठम् । चर्षणीनाम् ॥ ८.९२.१
ऋग्वेद - मण्डल » 8; सूक्त » 92; मन्त्र » 1
अष्टक » 6; अध्याय » 6; वर्ग » 15; मन्त्र » 1
अष्टक » 6; अध्याय » 6; वर्ग » 15; मन्त्र » 1
विषय - इन्द्र का लक्षण।
भावार्थ -
आप लोग ( वः) आप के ( अन्धसः पान्तम् ) खाद्य पदार्थों के रक्षक ( इन्द्रम् ) ऐश्वर्यवान् की (अभि प्र गायत) अच्छी प्रकार स्तुति करो। और ( विश्व-साहं ) सब को जीतने वाले, ( शत-क्रतुं ) सैकड़ों के कर्मों वाले, ( चर्षणीनां ) मनुष्यों के बीच ( मंहिष्ठं ) सब से अधिक दानी पुरुष की ( अभि प्रगायत ) अच्छी प्रकार स्तुति करो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - श्रुतकक्षः सुकक्षो वा ऋषिः॥ इन्द्रो देवता॥ छन्दः—१ विराडनुष्टुप् २, ४, ८—१२, २२, २५—२७, ३० निचृद् गायत्री। ३, ७, ३१, ३३ पादनिचृद् गायत्री। २ आर्ची स्वराड् गायत्री। ६, १३—१५, २८ विराड् गायत्री। १६—२१, २३, २४,२९, ३२ गायत्री॥ त्रयस्त्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें