Loading...
ऋग्वेद मण्डल - 8 के सूक्त 91 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 91/ मन्त्र 7
    ऋषिः - अपालात्रेयी देवता - इन्द्र: छन्दः - पादनिचृदनुष्टुप् स्वरः - गान्धारः

    खे रथ॑स्य॒ खेऽन॑स॒: खे यु॒गस्य॑ शतक्रतो । अ॒पा॒लामि॑न्द्र॒ त्रिष्पू॒त्व्यकृ॑णो॒: सूर्य॑त्वचम् ॥

    स्वर सहित पद पाठ

    खे । रथ॑स्य । खे । अन॑सः । खे । यु॒गस्य॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । अ॒पा॒लाम् । इ॒न्द्र॒ । त्रिः । पू॒त्वी । अकृ॑णोः । सूर्य॑ऽत्वचम् ॥


    स्वर रहित मन्त्र

    खे रथस्य खेऽनस: खे युगस्य शतक्रतो । अपालामिन्द्र त्रिष्पूत्व्यकृणो: सूर्यत्वचम् ॥

    स्वर रहित पद पाठ

    खे । रथस्य । खे । अनसः । खे । युगस्य । शतक्रतो इति शतऽक्रतो । अपालाम् । इन्द्र । त्रिः । पूत्वी । अकृणोः । सूर्यऽत्वचम् ॥ ८.९१.७

    ऋग्वेद - मण्डल » 8; सूक्त » 91; मन्त्र » 7
    अष्टक » 6; अध्याय » 6; वर्ग » 14; मन्त्र » 7

    भावार्थ -
    हे ( शतक्रतो ) अपरित ज्ञान और कर्म सामर्थ्य वाले ! तू ( रथस्य खे ) रथ के अवकाश में, फिर ( अनसः खे ) शकट के अवकाश में और ( युगस्य खे ) युग नामक यान के मध्य में इस प्रकार क्रम से ( अपालां ) अप्राप्तपति, कुमारी कन्या को ( त्रिः पूत्वी ) तीन प्रकार से लाकर ( सूर्यत्वचम् अकृणोः ) सूर्य के समान उज्ज्वल रंग-बिरंगे वस्त्रों से आच्छादित कर।

    ऋषि | देवता | छन्द | स्वर - अपालात्रेयी ऋषिः॥ इन्द्रो देवता॥ छन्दः—१ आर्ची स्वराट् पंक्तिः। २ पंक्ति:। ३ निचृदनुष्टुप्। ४ अनुष्टुप्। ५, ६ विराडनुष्टुप्। ७ पादनिचृदनुष्टुप्॥ सप्तर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top