Loading...
ऋग्वेद मण्डल - 8 के सूक्त 91 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 91/ मन्त्र 6
    ऋषिः - अपालात्रेयी देवता - इन्द्र: छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    अ॒सौ च॒ या न॑ उ॒र्वरादि॒मां त॒न्वं१॒॑ मम॑ । अथो॑ त॒तस्य॒ यच्छिर॒: सर्वा॒ ता रो॑म॒शा कृ॑धि ॥

    स्वर सहित पद पाठ

    अ॒सौ । च॒ । या । नः॒ । उ॒र्वरा॑ । आत् । इ॒माम् । त॒न्व॑म् । मम॑ । अथो॒ इति॑ । त॒तस्य॑ । यत् । शिरः॑ । सर्वा॑ । ता । रो॒म॒शा । कृ॒धि॒ ॥


    स्वर रहित मन्त्र

    असौ च या न उर्वरादिमां तन्वं१ मम । अथो ततस्य यच्छिर: सर्वा ता रोमशा कृधि ॥

    स्वर रहित पद पाठ

    असौ । च । या । नः । उर्वरा । आत् । इमाम् । तन्वम् । मम । अथो इति । ततस्य । यत् । शिरः । सर्वा । ता । रोमशा । कृधि ॥ ८.९१.६

    ऋग्वेद - मण्डल » 8; सूक्त » 91; मन्त्र » 6
    अष्टक » 6; अध्याय » 6; वर्ग » 14; मन्त्र » 6

    भावार्थ -
    ( असौ च ) और वह ( या ) जो ( नः ) हम में से ( उर्वरा ) उत्तम अन्न-उत्पादक भूमिवत् सन्तान उत्पादक नारी हो उस को ( रोमशा कृधि ) पूर्ण यौवनचिह्नों से युक्त होने दे। ( मम ) और मेरे ( इमां तन्वं ) इस शरीर को ( रोमशा ) रोमाञ्चित, पुलकित, पूर्ण वा पुष्टांग युक्त ( कृधि ) कर। ( भयो ) और ( ततस्य ) पिता का ( यत् शिरः ) जो शिर इस समय चिन्ताग्रस्त, उदास है उसका ( रोमशं कृधि ) रोमाञ्चित, पुलकित, चिन्तारहित कर। अथवा ( ततस्य शिरः ) सन्तानोत्पादक वर के शिर अर्थात् मुख को भी ( रोमशं कृधि ) मूंछ दाढ़ी वाला वा पूर्णायु होने दे। विवाहेच्छुक पुरुष भी युवा हो। स्त्री भी युवती और उर्वरा हो।

    ऋषि | देवता | छन्द | स्वर - अपालात्रेयी ऋषिः॥ इन्द्रो देवता॥ छन्दः—१ आर्ची स्वराट् पंक्तिः। २ पंक्ति:। ३ निचृदनुष्टुप्। ४ अनुष्टुप्। ५, ६ विराडनुष्टुप्। ७ पादनिचृदनुष्टुप्॥ सप्तर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top