ऋग्वेद - मण्डल 8/ सूक्त 94/ मन्त्र 1
ऋषिः - बिन्दुः पूतदक्षो वा
देवता - मरूतः
छन्दः - विराड्गायत्री
स्वरः - षड्जः
गौर्ध॑यति म॒रुतां॑ श्रव॒स्युर्मा॒ता म॒घोना॑म् । यु॒क्ता वह्नी॒ रथा॑नाम् ॥
स्वर सहित पद पाठगौः । ध॒य॒ति॒ । म॒रुता॑म् । श्र॒व॒स्युः । म॒ता । म॒घोना॑म् । यु॒क्ता । वह्निः॑ । रथा॑नाम् ॥
स्वर रहित मन्त्र
गौर्धयति मरुतां श्रवस्युर्माता मघोनाम् । युक्ता वह्नी रथानाम् ॥
स्वर रहित पद पाठगौः । धयति । मरुताम् । श्रवस्युः । मता । मघोनाम् । युक्ता । वह्निः । रथानाम् ॥ ८.९४.१
ऋग्वेद - मण्डल » 8; सूक्त » 94; मन्त्र » 1
अष्टक » 6; अध्याय » 6; वर्ग » 28; मन्त्र » 1
अष्टक » 6; अध्याय » 6; वर्ग » 28; मन्त्र » 1
विषय - वीर पुरुषों का वर्णन।
भावार्थ -
जब ( रथानाम् ) वेग से जाने वाले, बलवान् रथादि सैन्यों वा महारथी जनों के ( वह्नी युक्ता ) घोड़े वा बैल, युद्धरथ वा अन्न करादि-संग्रहार्थ युद्धार्थ जुत जाते हैं, तब ( मधोनां मरुताम् ) ऐश्वर्यवान् मनुष्यों की ( माता ) माता के समान पूज्य ( श्रवस्युः ) श्रवस्यु, अर्थात् अन्न बल और कीर्त्ति-प्रद होकर पृथिवी ( गौः धयति ) गौ के समान सब को अन्न प्रदान करती है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बिन्दुः पूतदक्षो वा ऋषिः॥ मरुतो देवता॥ छन्दः—१, २, ८ विराड् गायत्री। ३, ५, ७, ९ गायत्री। ४, ६, १०—१२ निचृद् गायत्री॥
इस भाष्य को एडिट करें