Loading...
ऋग्वेद मण्डल - 8 के सूक्त 94 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 94/ मन्त्र 10
    ऋषिः - बिन्दुः पूतदक्षो वा देवता - मरूतः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    त्यान्नु पू॒तद॑क्षसो दि॒वो वो॑ मरुतो हुवे । अ॒स्य सोम॑स्य पी॒तये॑ ॥

    स्वर सहित पद पाठ

    त्यान् । नु । पू॒तऽद॑क्षसः । दि॒वः । वः॒ । म॒रु॒तः॒ । हु॒वे॒ । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥


    स्वर रहित मन्त्र

    त्यान्नु पूतदक्षसो दिवो वो मरुतो हुवे । अस्य सोमस्य पीतये ॥

    स्वर रहित पद पाठ

    त्यान् । नु । पूतऽदक्षसः । दिवः । वः । मरुतः । हुवे । अस्य । सोमस्य । पीतये ॥ ८.९४.१०

    ऋग्वेद - मण्डल » 8; सूक्त » 94; मन्त्र » 10
    अष्टक » 6; अध्याय » 6; वर्ग » 29; मन्त्र » 4

    भावार्थ -
    ( अस्य सोमस्य पीतये ) इस ऐश्वर्य की रक्षा के लिये मैं ( पूत-दक्षसः ) पवित्र कर्म वाले, आचारवान् ( मरुतः ) बलवान् (त्यान्) उन पुरुषों को ( दिवः ) उन की इच्छाओं के अनुसार ( हुवे ) स्वीकार करता हूं।

    ऋषि | देवता | छन्द | स्वर - बिन्दुः पूतदक्षो वा ऋषिः॥ मरुतो देवता॥ छन्दः—१, २, ८ विराड् गायत्री। ३, ५, ७, ९ गायत्री। ४, ६, १०—१२ निचृद् गायत्री॥

    इस भाष्य को एडिट करें
    Top