ऋग्वेद - मण्डल 8/ सूक्त 94/ मन्त्र 9
आ ये विश्वा॒ पार्थि॑वानि प॒प्रथ॑न्रोच॒ना दि॒वः । म॒रुत॒: सोम॑पीतये ॥
स्वर सहित पद पाठआ । ये । विश्वा॑ । पार्थि॑वानि । प॒प्रथ॑न् । रो॒च॒ना । दि॒वः । म॒रुतः॑ । सोम॑ऽपीतये ॥
स्वर रहित मन्त्र
आ ये विश्वा पार्थिवानि पप्रथन्रोचना दिवः । मरुत: सोमपीतये ॥
स्वर रहित पद पाठआ । ये । विश्वा । पार्थिवानि । पप्रथन् । रोचना । दिवः । मरुतः । सोमऽपीतये ॥ ८.९४.९
ऋग्वेद - मण्डल » 8; सूक्त » 94; मन्त्र » 9
अष्टक » 6; अध्याय » 6; वर्ग » 29; मन्त्र » 3
अष्टक » 6; अध्याय » 6; वर्ग » 29; मन्त्र » 3
विषय - उन के कर्त्तव्य।
भावार्थ -
( ये मरुतः ) जो बलवान् मनुष्य ( सोम-पीतये ) ऐश्वर्य के पालन और प्राप्ति के लिये ( दिवः ) आकाश या भूमि के ( विश्वा ) समस्त ( पार्थिवानि रोचना ) पृथिवी पर विद्यमान रुचिकर पदार्थों को ( पप्रथन् ) विस्तारित करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बिन्दुः पूतदक्षो वा ऋषिः॥ मरुतो देवता॥ छन्दः—१, २, ८ विराड् गायत्री। ३, ५, ७, ९ गायत्री। ४, ६, १०—१२ निचृद् गायत्री॥
इस भाष्य को एडिट करें