ऋग्वेद - मण्डल 8/ सूक्त 94/ मन्त्र 11
ऋषिः - बिन्दुः पूतदक्षो वा
देवता - मरूतः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
त्यान्नु ये वि रोद॑सी तस्त॒भुर्म॒रुतो॑ हुवे । अ॒स्य सोम॑स्य पी॒तये॑ ॥
स्वर सहित पद पाठत्यान् । नु । ये । वि । रोद॑सी॒ इति॑ । त॒स्त॒भुः । म॒रुतः॑ । हु॒वे॒ । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥
स्वर रहित मन्त्र
त्यान्नु ये वि रोदसी तस्तभुर्मरुतो हुवे । अस्य सोमस्य पीतये ॥
स्वर रहित पद पाठत्यान् । नु । ये । वि । रोदसी इति । तस्तभुः । मरुतः । हुवे । अस्य । सोमस्य । पीतये ॥ ८.९४.११
ऋग्वेद - मण्डल » 8; सूक्त » 94; मन्त्र » 11
अष्टक » 6; अध्याय » 6; वर्ग » 29; मन्त्र » 5
अष्टक » 6; अध्याय » 6; वर्ग » 29; मन्त्र » 5
विषय - उन के कर्त्तव्य।
भावार्थ -
( ये मरुतः ) जो वीर पुरुष ( रोदसी तस्तभुः ) आकाश पृथिवी के समान स्वपक्ष और परपक्ष वा स्त्री-पुरुष, शास्य-शासक दोनों वर्गों को ( वितस्तभुः ) विशेष रूप से थामते या वश करते हैं। उन को मैं ( अस्य सोमस्य पीतये ) इस ऐश्वर्य के पालन के लिये बुलाता और स्वीकार करता हूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बिन्दुः पूतदक्षो वा ऋषिः॥ मरुतो देवता॥ छन्दः—१, २, ८ विराड् गायत्री। ३, ५, ७, ९ गायत्री। ४, ६, १०—१२ निचृद् गायत्री॥
इस भाष्य को एडिट करें