Loading...
ऋग्वेद मण्डल - 8 के सूक्त 94 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 94/ मन्त्र 11
    ऋषिः - बिन्दुः पूतदक्षो वा देवता - मरूतः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    त्यान्नु ये वि रोद॑सी तस्त॒भुर्म॒रुतो॑ हुवे । अ॒स्य सोम॑स्य पी॒तये॑ ॥

    स्वर सहित पद पाठ

    त्यान् । नु । ये । वि । रोद॑सी॒ इति॑ । त॒स्त॒भुः । म॒रुतः॑ । हु॒वे॒ । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥


    स्वर रहित मन्त्र

    त्यान्नु ये वि रोदसी तस्तभुर्मरुतो हुवे । अस्य सोमस्य पीतये ॥

    स्वर रहित पद पाठ

    त्यान् । नु । ये । वि । रोदसी इति । तस्तभुः । मरुतः । हुवे । अस्य । सोमस्य । पीतये ॥ ८.९४.११

    ऋग्वेद - मण्डल » 8; सूक्त » 94; मन्त्र » 11
    अष्टक » 6; अध्याय » 6; वर्ग » 29; मन्त्र » 5

    भावार्थ -
    ( ये मरुतः ) जो वीर पुरुष ( रोदसी तस्तभुः ) आकाश पृथिवी के समान स्वपक्ष और परपक्ष वा स्त्री-पुरुष, शास्य-शासक दोनों वर्गों को ( वितस्तभुः ) विशेष रूप से थामते या वश करते हैं। उन को मैं ( अस्य सोमस्य पीतये ) इस ऐश्वर्य के पालन के लिये बुलाता और स्वीकार करता हूं।

    ऋषि | देवता | छन्द | स्वर - बिन्दुः पूतदक्षो वा ऋषिः॥ मरुतो देवता॥ छन्दः—१, २, ८ विराड् गायत्री। ३, ५, ७, ९ गायत्री। ४, ६, १०—१२ निचृद् गायत्री॥

    इस भाष्य को एडिट करें
    Top