ऋग्वेद - मण्डल 8/ सूक्त 94/ मन्त्र 12
ऋषिः - बिन्दुः पूतदक्षो वा
देवता - मरूतः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
त्यं नु मारु॑तं ग॒णं गि॑रि॒ष्ठां वृष॑णं हुवे । अ॒स्य सोम॑स्य पी॒तये॑ ॥
स्वर सहित पद पाठत्यम् । नु । मारु॑तम् । ग॒णम् । गि॒रि॒ऽस्थाम् । वृष॑णम् । हु॒वे॒ । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥
स्वर रहित मन्त्र
त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे । अस्य सोमस्य पीतये ॥
स्वर रहित पद पाठत्यम् । नु । मारुतम् । गणम् । गिरिऽस्थाम् । वृषणम् । हुवे । अस्य । सोमस्य । पीतये ॥ ८.९४.१२
ऋग्वेद - मण्डल » 8; सूक्त » 94; मन्त्र » 12
अष्टक » 6; अध्याय » 6; वर्ग » 29; मन्त्र » 6
अष्टक » 6; अध्याय » 6; वर्ग » 29; मन्त्र » 6
विषय - उन के कर्त्तव्य।
भावार्थ -
और ( अस्य सोमस्य पीतये ) इस राज्य-ऐश्वर्य के पालन के लिये मैं (त्यं नु) उस ( गिरिष्ठां ) वाणी में स्थित वा कुशल ( वृषणं ) ज्ञानादि की वर्षा करने वाले वा बलवान् ( मारुतं गणं ) मनुष्यों के समूह को ( हुवे ) बुलाता हूं। इत्येकोनत्रिंशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बिन्दुः पूतदक्षो वा ऋषिः॥ मरुतो देवता॥ छन्दः—१, २, ८ विराड् गायत्री। ३, ५, ७, ९ गायत्री। ४, ६, १०—१२ निचृद् गायत्री॥
इस भाष्य को एडिट करें