Loading...
ऋग्वेद मण्डल - 8 के सूक्त 94 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 94/ मन्त्र 12
    ऋषिः - बिन्दुः पूतदक्षो वा देवता - मरूतः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    त्यं नु मारु॑तं ग॒णं गि॑रि॒ष्ठां वृष॑णं हुवे । अ॒स्य सोम॑स्य पी॒तये॑ ॥

    स्वर सहित पद पाठ

    त्यम् । नु । मारु॑तम् । ग॒णम् । गि॒रि॒ऽस्थाम् । वृष॑णम् । हु॒वे॒ । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥


    स्वर रहित मन्त्र

    त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे । अस्य सोमस्य पीतये ॥

    स्वर रहित पद पाठ

    त्यम् । नु । मारुतम् । गणम् । गिरिऽस्थाम् । वृषणम् । हुवे । अस्य । सोमस्य । पीतये ॥ ८.९४.१२

    ऋग्वेद - मण्डल » 8; सूक्त » 94; मन्त्र » 12
    अष्टक » 6; अध्याय » 6; वर्ग » 29; मन्त्र » 6

    भावार्थ -
    और ( अस्य सोमस्य पीतये ) इस राज्य-ऐश्वर्य के पालन के लिये मैं (त्यं नु) उस ( गिरिष्ठां ) वाणी में स्थित वा कुशल ( वृषणं ) ज्ञानादि की वर्षा करने वाले वा बलवान् ( मारुतं गणं ) मनुष्यों के समूह को ( हुवे ) बुलाता हूं। इत्येकोनत्रिंशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - बिन्दुः पूतदक्षो वा ऋषिः॥ मरुतो देवता॥ छन्दः—१, २, ८ विराड् गायत्री। ३, ५, ७, ९ गायत्री। ४, ६, १०—१२ निचृद् गायत्री॥

    इस भाष्य को एडिट करें
    Top