Loading...
ऋग्वेद मण्डल - 8 के सूक्त 95 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 95/ मन्त्र 2
    ऋषिः - तिरश्चीः देवता - इन्द्र: छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    आ त्वा॑ शु॒क्रा अ॑चुच्यवुः सु॒तास॑ इन्द्र गिर्वणः । पिबा॒ त्व१॒॑स्यान्ध॑स॒ इन्द्र॒ विश्वा॑सु ते हि॒तम् ॥

    स्वर सहित पद पाठ

    आ । त्वा॒ । शु॒क्राः । अ॒चु॒च्य॒वुः॒ । सु॒तासः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । पिब॑ । तु । अ॒स्य । अन्ध॑सः । इन्द्र॑ । विश्वा॑सु । ते॒ । हि॒तम् ॥


    स्वर रहित मन्त्र

    आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः । पिबा त्व१स्यान्धस इन्द्र विश्वासु ते हितम् ॥

    स्वर रहित पद पाठ

    आ । त्वा । शुक्राः । अचुच्यवुः । सुतासः । इन्द्र । गिर्वणः । पिब । तु । अस्य । अन्धसः । इन्द्र । विश्वासु । ते । हितम् ॥ ८.९५.२

    ऋग्वेद - मण्डल » 8; सूक्त » 95; मन्त्र » 2
    अष्टक » 6; अध्याय » 6; वर्ग » 30; मन्त्र » 2

    भावार्थ -
    हे ( इन्द्र ) ऐश्वर्यवन् ! हे ( गिर्वणः ) वाणी द्वारा स्तुति करने योग्य ! हे हमारी वाणियों को हर्षपूर्वक स्वीकार करनेवाले ! ( शुक्राः सुतासः ) शुद्ध, कान्तियुक्त, तेजस्वी, पदाभिषिक्त जन ( त्वा आ अचुच्यवुः ) तुझे सब ओर से प्राप्त हों। हे ( इन्द्र ) ऐश्वर्यवन् ( ते ) तेरे योग्य ( विश्वासु हितम् ) समस्त प्रजाओं में नियत भाग है। तू ( अस्य अन्धसः ) उस खाने योग्य पदार्थ का ( पिबतु ) उपभोग कर।

    ऋषि | देवता | छन्द | स्वर - तिरश्ची ऋषिः॥ इन्द्रा देवता॥ छन्द:—१—४, ६, ७ विराडनुष्टुप्। ५, ९ अनुष्टुप्। ८ निचृदनुष्टुप्॥

    इस भाष्य को एडिट करें
    Top