ऋग्वेद - मण्डल 8/ सूक्त 95/ मन्त्र 3
पिबा॒ सोमं॒ मदा॑य॒ कमिन्द्र॑ श्ये॒नाभृ॑तं सु॒तम् । त्वं हि शश्व॑तीनां॒ पती॒ राजा॑ वि॒शामसि॑ ॥
स्वर सहित पद पाठपिब॑ । सोम॑म् । मदा॑य । कम् । इन्द्र॑ । श्ये॒नऽआ॑भृतम् । सु॒तम् । त्वम् । हि । शश्व॑तीनाम् । पतिः॑ । राजा॑ । वि॒शाम् । असि॑ ॥
स्वर रहित मन्त्र
पिबा सोमं मदाय कमिन्द्र श्येनाभृतं सुतम् । त्वं हि शश्वतीनां पती राजा विशामसि ॥
स्वर रहित पद पाठपिब । सोमम् । मदाय । कम् । इन्द्र । श्येनऽआभृतम् । सुतम् । त्वम् । हि । शश्वतीनाम् । पतिः । राजा । विशाम् । असि ॥ ८.९५.३
ऋग्वेद - मण्डल » 8; सूक्त » 95; मन्त्र » 3
अष्टक » 6; अध्याय » 6; वर्ग » 30; मन्त्र » 3
अष्टक » 6; अध्याय » 6; वर्ग » 30; मन्त्र » 3
विषय - परमेश्वर के गुणों का स्तवन। पक्षान्तर में राजा के कर्तव्य।
भावार्थ -
हे ( इन्द्र ) ऐश्वर्यवन् ! ( त्वं ) तू ( हि ) निश्चय से, ( शश्वतीनां विशाम् ) बहुत सी प्रजाओं का ( पतिः असि ) पालक, स्वामी है। तू ( मदाय ) सुख, तृप्ति और आनन्द के लिये ( श्येनाभृतं सुतं ) श्येन के समान शत्रु पर आक्रमण करने वाले वा प्रशंसनीय आचार चरित्रवान् पुरुषों से प्राप्त किये हुए धन वा प्रदत्त सुखजनक, ( सोमं ) ज्ञान वा ऐश्वर्य को ( पिब ) प्राप्त कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - तिरश्ची ऋषिः॥ इन्द्रा देवता॥ छन्द:—१—४, ६, ७ विराडनुष्टुप्। ५, ९ अनुष्टुप्। ८ निचृदनुष्टुप्॥
इस भाष्य को एडिट करें