ऋग्वेद - मण्डल 8/ सूक्त 95/ मन्त्र 4
श्रु॒धी हवं॑ तिर॒श्च्या इन्द्र॒ यस्त्वा॑ सप॒र्यति॑ । सु॒वीर्य॑स्य॒ गोम॑तो रा॒यस्पू॑र्धि म॒हाँ अ॑सि ॥
स्वर सहित पद पाठश्रु॒धि । हव॑म् । ति॒र॒श्च्याः । इन्द्र॑ । यः । त्वा॒ । स॒प॒र्यति॑ । सु॒ऽवीर्य॑स्य । गोऽम॑तः । रा॒यः । पू॒र्धि॒ । म॒हान् । अ॒सि॒ ॥
स्वर रहित मन्त्र
श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति । सुवीर्यस्य गोमतो रायस्पूर्धि महाँ असि ॥
स्वर रहित पद पाठश्रुधि । हवम् । तिरश्च्याः । इन्द्र । यः । त्वा । सपर्यति । सुऽवीर्यस्य । गोऽमतः । रायः । पूर्धि । महान् । असि ॥ ८.९५.४
ऋग्वेद - मण्डल » 8; सूक्त » 95; मन्त्र » 4
अष्टक » 6; अध्याय » 6; वर्ग » 30; मन्त्र » 4
अष्टक » 6; अध्याय » 6; वर्ग » 30; मन्त्र » 4
विषय - परमेश्वर के गुणों का स्तवन। पक्षान्तर में राजा के कर्तव्य।
भावार्थ -
हे ( इन्द्र ) ऐश्वर्यवन् ! तू ( यः त्वा ) जो तेरी (सपर्यति) सेवा करता है उस ( तिरश्च्याः ) समीप प्राप्त शरणागत की ( हवं श्रुधि ) पुकार को तू सुन। और तू (महान् असि ) महान् है। तू ( सु-वीर्यस्य ) उत्तम बलयुक्त ( गोमतः ) गवादि सम्पन्न, भूमि आदि वाले ( रायः ) धन को हमें ( पूर्धि ) पूर्ण कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - तिरश्ची ऋषिः॥ इन्द्रा देवता॥ छन्द:—१—४, ६, ७ विराडनुष्टुप्। ५, ९ अनुष्टुप्। ८ निचृदनुष्टुप्॥
इस भाष्य को एडिट करें