Loading...
ऋग्वेद मण्डल - 8 के सूक्त 98 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 98/ मन्त्र 2
    ऋषिः - नृमेधः देवता - इन्द्र: छन्दः - ककुम्मत्युष्णिक् स्वरः - ऋषभः

    त्वमि॑न्द्राभि॒भूर॑सि॒ त्वं सूर्य॑मरोचयः । वि॒श्वक॑र्मा वि॒श्वदे॑वो म॒हाँ अ॑सि ॥

    स्वर सहित पद पाठ

    त्वम् । इ॒न्द्र॒ । अ॒भि॒ऽभूः । अ॒सि॒ । त्वम् । सूर्य॑म् । अ॒रो॒च॒यः॒ । वि॒श्वऽक॑र्मा । वि॒श्वऽदे॑वः । म॒हान् । अ॒सि॒ ॥


    स्वर रहित मन्त्र

    त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः । विश्वकर्मा विश्वदेवो महाँ असि ॥

    स्वर रहित पद पाठ

    त्वम् । इन्द्र । अभिऽभूः । असि । त्वम् । सूर्यम् । अरोचयः । विश्वऽकर्मा । विश्वऽदेवः । महान् । असि ॥ ८.९८.२

    ऋग्वेद - मण्डल » 8; सूक्त » 98; मन्त्र » 2
    अष्टक » 6; अध्याय » 7; वर्ग » 1; मन्त्र » 2

    भावार्थ -
    हे ( इन्द्र ) ऐश्वर्यवन् ! ( स्वम् ) तू ( अभिभूः असि ) सर्वत्र विद्यमान है ( त्वम् सूर्यम् अरोचयः ) तू सूर्य को प्रकाशित करता है। तू (विश्व-कर्मा ) समस्त जगत् का बनाने वाला, और ( विश्व-देवः ), सब देवों का देव, सब का दाता, सब का प्रकाशक और ( महान् असि ) सब से बड़ा है।

    ऋषि | देवता | छन्द | स्वर - नृमेध ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ५ उष्णिक्। २, ६ ककुम्मती उष्णिक्। ३, ७, ८, १०—१२ विराडष्णिक्। ४ पादनिचदुष्णिक्। ९ निचृदुष्णिक्॥ द्वादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top