ऋग्वेद - मण्डल 9/ सूक्त 101/ मन्त्र 2
ऋषिः - अन्धीगुः श्यावाश्विः
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
यो धार॑या पाव॒कया॑ परिप्र॒स्यन्द॑ते सु॒तः । इन्दु॒रश्वो॒ न कृत्व्य॑: ॥
स्वर सहित पद पाठयः । धार॑या । पा॒व॒कया॑ । प॒रि॒ऽप्र॒स्यन्द॑ते । सु॒तः । इन्दुः॑ । अश्वः॑ । न । कृत्व्यः॑ ॥
स्वर रहित मन्त्र
यो धारया पावकया परिप्रस्यन्दते सुतः । इन्दुरश्वो न कृत्व्य: ॥
स्वर रहित पद पाठयः । धारया । पावकया । परिऽप्रस्यन्दते । सुतः । इन्दुः । अश्वः । न । कृत्व्यः ॥ ९.१०१.२
ऋग्वेद - मण्डल » 9; सूक्त » 101; मन्त्र » 2
अष्टक » 7; अध्याय » 5; वर्ग » 1; मन्त्र » 2
अष्टक » 7; अध्याय » 5; वर्ग » 1; मन्त्र » 2
विषय - अभिषिक्त शासक और परिव्राजक का कर्तव्य।
भावार्थ -
(यः) जो (पावकया) पापों और दुष्टों को शोधने वाली (धारया) वाणी या शासन व्यवस्था से (सुतः) अभिषिक्त होकर (परि प्रस्यन्दते) सर्वत्र वेग से भ्रमण करता है वह शासक वा परिव्राजक विद्वान् (इन्दुः) तेजस्वी, चन्द्रवत् आह्लादक, (अश्वः) विद्या में व्यापक और अश्व के तुल्य अन्यों का नेता और (कृत्व्यः) कर्म कुशल होता है। (२) देह में—अश्व, आत्मा, पावनी देहशोधनी धारा, रस-धारा से सर्वत्र बह।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः–१-३ अन्धीगुः श्यावाश्विः। ४—६ ययातिर्नाहुषः। ७-९ नहुषो मानवः। १०-१२ मनुः सांवरणः। १३–१६ प्रजापतिः। पवमानः सोमो देवता॥ छन्द:- १, ६, ७, ९, ११—१४ निचृदनुष्टुप्। ४, ५, ८, १५, १६ अनुष्टुप्। १० पादनिचृदनुष्टुप्। २ निचृद् गायत्री। ३ विराड् गायत्री॥ षोडशर्चं सूक्तम्॥
इस भाष्य को एडिट करें