ऋग्वेद - मण्डल 9/ सूक्त 101/ मन्त्र 3
ऋषिः - अन्धीगुः श्यावाश्विः
देवता - पवमानः सोमः
छन्दः - विराड्गायत्री
स्वरः - षड्जः
तं दु॒रोष॑म॒भी नर॒: सोमं॑ वि॒श्वाच्या॑ धि॒या । य॒ज्ञं हि॑न्व॒न्त्यद्रि॑भिः ॥
स्वर सहित पद पाठतम् । दु॒रोष॑म् । अ॒भि । नरः॑ । सोम॑म् । वि॒श्वाच्या॑ । धि॒या । य॒ज्ञम् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ॥
स्वर रहित मन्त्र
तं दुरोषमभी नर: सोमं विश्वाच्या धिया । यज्ञं हिन्वन्त्यद्रिभिः ॥
स्वर रहित पद पाठतम् । दुरोषम् । अभि । नरः । सोमम् । विश्वाच्या । धिया । यज्ञम् । हिन्वन्ति । अद्रिऽभिः ॥ ९.१०१.३
ऋग्वेद - मण्डल » 9; सूक्त » 101; मन्त्र » 3
अष्टक » 7; अध्याय » 5; वर्ग » 1; मन्त्र » 3
अष्टक » 7; अध्याय » 5; वर्ग » 1; मन्त्र » 3
विषय - आत्मा का शासकवत् प्रतिपादन।
भावार्थ -
(तम्) उस (दुरोषम्) शत्रुओं के लिये दुःखकारी रोष वाले (सोमं) उत्तम शासक रूप से (विश्वाच्या धिया) सब में स्थित, विश्वजन की वाणी या सत्कर्म से (नरः) नायकजन (अद्रिभिः) आदर सत्कारों से (अभि हिन्वन्ति) बढ़ाते हैं, उसको प्रतिष्ठित करते हैं। (२) इसी प्रकार (नरः) विद्वान् मनुष्य उस आत्मा को (दुरो) जो अग्नि से जल न सके (यज्ञं) और उपासना के योग्य है उसको (विश्वाच्या धिया) विश्व रूप प्रभु से प्राप्त धी, बुद्धि, सत्कर्म और वेदवाणी द्वारा (अभि हिन्वन्ति) उसका प्रतिपादन करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः–१-३ अन्धीगुः श्यावाश्विः। ४—६ ययातिर्नाहुषः। ७-९ नहुषो मानवः। १०-१२ मनुः सांवरणः। १३–१६ प्रजापतिः। पवमानः सोमो देवता॥ छन्द:- १, ६, ७, ९, ११—१४ निचृदनुष्टुप्। ४, ५, ८, १५, १६ अनुष्टुप्। १० पादनिचृदनुष्टुप्। २ निचृद् गायत्री। ३ विराड् गायत्री॥ षोडशर्चं सूक्तम्॥
इस भाष्य को एडिट करें