ऋग्वेद - मण्डल 9/ सूक्त 101/ मन्त्र 4
ऋषिः - ययातिर्नाहुषः
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
सु॒तासो॒ मधु॑मत्तमा॒: सोमा॒ इन्द्रा॑य म॒न्दिन॑: । प॒वित्र॑वन्तो अक्षरन्दे॒वान्ग॑च्छन्तु वो॒ मदा॑: ॥
स्वर सहित पद पाठसु॒तासः॑ । मधु॑मत्ऽतमाः । सोमाः॑ । इन्द्रा॑य । म॒न्दिनः॑ । प॒वित्र॑ऽवन्तः । अ॒क्ष॒र॒न् । दे॒वान् । ग॒च्छ॒न्तु॒ । वः॒ । मदाः॑ ॥
स्वर रहित मन्त्र
सुतासो मधुमत्तमा: सोमा इन्द्राय मन्दिन: । पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदा: ॥
स्वर रहित पद पाठसुतासः । मधुमत्ऽतमाः । सोमाः । इन्द्राय । मन्दिनः । पवित्रऽवन्तः । अक्षरन् । देवान् । गच्छन्तु । वः । मदाः ॥ ९.१०१.४
ऋग्वेद - मण्डल » 9; सूक्त » 101; मन्त्र » 4
अष्टक » 7; अध्याय » 5; वर्ग » 1; मन्त्र » 4
अष्टक » 7; अध्याय » 5; वर्ग » 1; मन्त्र » 4
विषय - शासकों के तुल्य विद्वानों का कर्तव्य।
भावार्थ -
(मधुमत्तमाः) अति मधुर वचन बोलने वाले, (सुतासः सोमाः) अभिषिक्त शासकजन, (मन्दिनः) अति हर्षजनक, (पवित्रवन्तः) पवित्र पद, कर्त्तव्य वाले, (इन्द्राय अक्षरन्) उस ऐश्वर्यवान् प्रभु के लिये वेग से जावें। हे वीर शासको ! (वः अदाः) आप लोगों के समस्त सुख हर्षादि (देवान् गच्छतु) उत्तम पुरुषों को प्राप्त हों। अध्यात्म में—दीक्षित, अभिषिक्त, स्नात, सोम्य विद्वान्जन प्रभु परमेश्वर की प्राप्ति के लिये आगे वढें। उनके सब सुख, आनन्द कारी उपाय विद्वानों को प्राप्त हों।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः–१-३ अन्धीगुः श्यावाश्विः। ४—६ ययातिर्नाहुषः। ७-९ नहुषो मानवः। १०-१२ मनुः सांवरणः। १३–१६ प्रजापतिः। पवमानः सोमो देवता॥ छन्द:- १, ६, ७, ९, ११—१४ निचृदनुष्टुप्। ४, ५, ८, १५, १६ अनुष्टुप्। १० पादनिचृदनुष्टुप्। २ निचृद् गायत्री। ३ विराड् गायत्री॥ षोडशर्चं सूक्तम्॥
इस भाष्य को एडिट करें