ऋग्वेद - मण्डल 9/ सूक्त 102/ मन्त्र 6
यमी॒ गर्भ॑मृता॒वृधो॑ दृ॒शे चारु॒मजी॑जनन् । क॒विं मंहि॑ष्ठमध्व॒रे पु॑रु॒स्पृह॑म् ॥
स्वर सहित पद पाठयम् । ई॒म् इति॑ । गर्भ॑म् । ऋ॒त॒ऽवृधः॑ । दृ॒शे । चारु॑म् । अजी॑जनन् । क॒विम् । मंहि॑ष्ठम् । अ॒ध्व॒रे । पु॒रु॒ऽस्पृह॑म् ॥
स्वर रहित मन्त्र
यमी गर्भमृतावृधो दृशे चारुमजीजनन् । कविं मंहिष्ठमध्वरे पुरुस्पृहम् ॥
स्वर रहित पद पाठयम् । ईम् इति । गर्भम् । ऋतऽवृधः । दृशे । चारुम् । अजीजनन् । कविम् । मंहिष्ठम् । अध्वरे । पुरुऽस्पृहम् ॥ ९.१०२.६
ऋग्वेद - मण्डल » 9; सूक्त » 102; मन्त्र » 6
अष्टक » 7; अध्याय » 5; वर्ग » 5; मन्त्र » 1
अष्टक » 7; अध्याय » 5; वर्ग » 5; मन्त्र » 1
विषय - सर्वोपास्य प्रभु।
भावार्थ -
(गर्भम्) सब को वश करने वाले, जगत् को गर्भ में धारण करने वाले (यम् ईम्) जिस (चारुम्) व्यापक को (ऋत-वृधः) सत्य के बढ़ाने वाले, जन (दृशे) दर्शन करने के लिये (अजीजनन्) वाणी वा कर्म-साधनों द्वारा प्रकट करते हैं। उस (कविम्) क्रांतदर्शी (मंहिष्ठम्) अति दानशील, (अध्वरे पुरु-स्पृहम्) अविनाशी, यज्ञ में बहुतों को स्पृहा करने योग्य, सर्व प्रिय को सब (जुषन्त) प्रेम से सेवन करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - त्रित ऋषिः। पवमानः सोमो देवता ॥ छन्दः–१–४, ८ निचृदुष्णिक्। ५-७ उष्णिक्। अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें