Loading...
ऋग्वेद मण्डल - 9 के सूक्त 102 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 102/ मन्त्र 7
    ऋषिः - त्रितः देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः

    स॒मी॒ची॒ने अ॒भि त्मना॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ । त॒न्वा॒ना य॒ज्ञमा॑नु॒षग्यद॑ञ्ज॒ते ॥

    स्वर सहित पद पाठ

    स॒मी॒चीने इति॑ स॒म्ऽई॒ची॒ने । अ॒भि । त्मना॑ । य॒ह्वी । ऋ॒तस्य॑ । मा॒तरा॑ । त॒न्वा॒नाः । य॒ज्ञम् । आ॒नु॒षक् । यत् । अ॒ञ्ज॒ते ॥


    स्वर रहित मन्त्र

    समीचीने अभि त्मना यह्वी ऋतस्य मातरा । तन्वाना यज्ञमानुषग्यदञ्जते ॥

    स्वर रहित पद पाठ

    समीचीने इति सम्ऽईचीने । अभि । त्मना । यह्वी । ऋतस्य । मातरा । तन्वानाः । यज्ञम् । आनुषक् । यत् । अञ्जते ॥ ९.१०२.७

    ऋग्वेद - मण्डल » 9; सूक्त » 102; मन्त्र » 7
    अष्टक » 7; अध्याय » 5; वर्ग » 5; मन्त्र » 2

    भावार्थ -
    (समीचीने) परस्पर सुसम्बद्ध, (यह्वी) दोनों महान् (ऋतस्य) जगत् रूप यज्ञ का निर्माण करने वाले, ब्रह्म और प्रकृति दोनों हैं। (यत्) जिनके रूप को (यज्ञं तन्वानाः) यज्ञ का विस्तार करते हुए विद्वान् जन (आनुषक् अंजते) निरन्तर प्रकट करते हैं।

    ऋषि | देवता | छन्द | स्वर - त्रित ऋषिः। पवमानः सोमो देवता ॥ छन्दः–१–४, ८ निचृदुष्णिक्। ५-७ उष्णिक्। अष्टर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top