Loading...
ऋग्वेद मण्डल - 9 के सूक्त 102 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 102/ मन्त्र 8
    ऋषिः - त्रितः देवता - पवमानः सोमः छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    क्रत्वा॑ शु॒क्रेभि॑र॒क्षभि॑ॠ॒णोरप॑ व्र॒जं दि॒वः । हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं॒ प्राध्व॒रे ॥

    स्वर सहित पद पाठ

    क्रत्वा॑ । शु॒क्रेभिः॑ । अ॒क्षऽभिः॑ । ऋ॒णोः । अप॑ । व्र॒जम् । दि॒वः । हि॒न्वन् । ऋ॒तस्य॑ । दीदि॑तिम् । प्र । अ॒ध्व॒रे ॥


    स्वर रहित मन्त्र

    क्रत्वा शुक्रेभिरक्षभिॠणोरप व्रजं दिवः । हिन्वन्नृतस्य दीधितिं प्राध्वरे ॥

    स्वर रहित पद पाठ

    क्रत्वा । शुक्रेभिः । अक्षऽभिः । ऋणोः । अप । व्रजम् । दिवः । हिन्वन् । ऋतस्य । दीदितिम् । प्र । अध्वरे ॥ ९.१०२.८

    ऋग्वेद - मण्डल » 9; सूक्त » 102; मन्त्र » 8
    अष्टक » 7; अध्याय » 5; वर्ग » 5; मन्त्र » 3

    भावार्थ -
    (क्रत्वा) अपने ज्ञान और कर्म-सामर्थ्य से हे विभो ! प्रभो ! (शुक्रेभिः) शुद्ध कांतियुक्त और शीघ्र ही कार्य-सम्पादन करने वाले तेज:-सामर्थ्यों से (दिवः व्रजं ऋणोः) आकाश के गतिशील लोकसमूह को दूर २ तक चलाता है। वह तू (अध्वरे) अविनाशी आत्मा में (ऋतस्य दीधितिं) सत्य-ज्ञान की किरण को प्रेरता हुआ हमारे (दिवः) प्रकाशमय आत्मा से (व्रजं) पापवृत्ति के समूह को (अप ऋणोः) दूर कर। इति पञ्चमो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - त्रित ऋषिः। पवमानः सोमो देवता ॥ छन्दः–१–४, ८ निचृदुष्णिक्। ५-७ उष्णिक्। अष्टर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top