Loading...
ऋग्वेद मण्डल - 9 के सूक्त 104 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 104/ मन्त्र 6
    ऋषिः - पर्वतनारदौ द्वे शिखण्डिन्यौ वा काश्यप्यावप्सरसौ देवता - पवमानः सोमः छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    सने॑मि कृ॒ध्य१॒॑स्मदा र॒क्षसं॒ कं चि॑द॒त्रिण॑म् । अपादे॑वं द्व॒युमंहो॑ युयोधि नः ॥

    स्वर सहित पद पाठ

    सने॑मि । कृ॒धि । अ॒स्मत् । आ । र॒क्षस॑म् । कम् । चि॒त् । अ॒त्रिण॑म् । अप॑ । अदे॑वम् । द्व॒युम् । अंहः॑ । यु॒यो॒धि॒ । नः॒ ॥


    स्वर रहित मन्त्र

    सनेमि कृध्य१स्मदा रक्षसं कं चिदत्रिणम् । अपादेवं द्वयुमंहो युयोधि नः ॥

    स्वर रहित पद पाठ

    सनेमि । कृधि । अस्मत् । आ । रक्षसम् । कम् । चित् । अत्रिणम् । अप । अदेवम् । द्वयुम् । अंहः । युयोधि । नः ॥ ९.१०४.६

    ऋग्वेद - मण्डल » 9; सूक्त » 104; मन्त्र » 6
    अष्टक » 7; अध्याय » 5; वर्ग » 7; मन्त्र » 6

    भावार्थ -
    तू (अस्मत्) हमसे (रक्षसम् अत्रिणं) विघ्नकारी, हमारा नाश करने वाले, (अदेवं) दानशीलता से रहित, दुःखदायी, (द्वयुम्) दो भाव रखने वाले, भीतर कुछ और बाहर कुछ, कपटी, (कंचित्) चाहे वह कोई भी हो उसको (अस्मत् अप आकृधि) हम से दूर कर और (नः) हमारे पाप को हम से (अप युयोधि) दूर कर। इति सप्तमो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - पर्वत नारदौ द्वे शिखण्डिन्यौ वा काश्यप्यावप्सरसौ ऋषी॥ पवमानः सोमो देवता॥ छन्दः–१, ३, ४ उष्णिक्। २, ५, ६ निचृदुष्णिक्॥

    इस भाष्य को एडिट करें
    Top