ऋग्वेद - मण्डल 9/ सूक्त 104/ मन्त्र 5
ऋषिः - पर्वतनारदौ द्वे शिखण्डिन्यौ वा काश्यप्यावप्सरसौ
देवता - पवमानः सोमः
छन्दः - निचृदुष्णिक्
स्वरः - ऋषभः
स नो॑ मदानां पत॒ इन्दो॑ दे॒वप्स॑रा असि । सखे॑व॒ सख्ये॑ गातु॒वित्त॑मो भव ॥
स्वर सहित पद पाठसः । नः॒ । म॒दा॒ना॒म् । प॒ते॒ । इन्दो॒ इति॑ । दे॒वऽप्स॑राः । अ॒सि॒ । सखा॑ऽइव । सख्ये॑ । गा॒तु॒वित्ऽत॑मः । भ॒व॒ ॥
स्वर रहित मन्त्र
स नो मदानां पत इन्दो देवप्सरा असि । सखेव सख्ये गातुवित्तमो भव ॥
स्वर रहित पद पाठसः । नः । मदानाम् । पते । इन्दो इति । देवऽप्सराः । असि । सखाऽइव । सख्ये । गातुवित्ऽतमः । भव ॥ ९.१०४.५
ऋग्वेद - मण्डल » 9; सूक्त » 104; मन्त्र » 5
अष्टक » 7; अध्याय » 5; वर्ग » 7; मन्त्र » 5
अष्टक » 7; अध्याय » 5; वर्ग » 7; मन्त्र » 5
विषय - मार्गदर्शी ज्ञानी प्रभु है।
भावार्थ -
हे (मदानां पते) समस्त आनन्दों के पालक (इन्दो) हे तेजस्विन् ! हे रसस्वरूप ! तू (सः नः) वह हमारे में (देवप्सराः असि) देवरूप है। तू (सख्ये सखा इव) मित्र के लिये मित्र के तुल्य (नः गातु-वित्-तमः भव) उत्तम उपदेश, उत्तम भूमि वा आश्रय और उत्तम मार्ग प्राप्त कराने वाला और हमारी (गातु-वित्तमः) वाणी को सब से अधिक जानने वाला तू ही है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - पर्वत नारदौ द्वे शिखण्डिन्यौ वा काश्यप्यावप्सरसौ ऋषी॥ पवमानः सोमो देवता॥ छन्दः–१, ३, ४ उष्णिक्। २, ५, ६ निचृदुष्णिक्॥
इस भाष्य को एडिट करें