ऋग्वेद - मण्डल 9/ सूक्त 104/ मन्त्र 4
ऋषिः - पर्वतनारदौ द्वे शिखण्डिन्यौ वा काश्यप्यावप्सरसौ
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
अ॒स्मभ्यं॑ त्वा वसु॒विद॑म॒भि वाणी॑रनूषत । गोभि॑ष्टे॒ वर्ण॑म॒भि वा॑सयामसि ॥
स्वर सहित पद पाठअ॒स्मभ्य॑म् । त्वा॒ । व॒सु॒ऽविद॑म् । अ॒भि । वाणीः॑ । अ॒नू॒ष॒त॒ । गोभिः॑ । ते॒ । वर्ण॑म् । अ॒भि । वा॒स॒या॒म॒सि॒ ॥
स्वर रहित मन्त्र
अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत । गोभिष्टे वर्णमभि वासयामसि ॥
स्वर रहित पद पाठअस्मभ्यम् । त्वा । वसुऽविदम् । अभि । वाणीः । अनूषत । गोभिः । ते । वर्णम् । अभि । वासयामसि ॥ ९.१०४.४
ऋग्वेद - मण्डल » 9; सूक्त » 104; मन्त्र » 4
अष्टक » 7; अध्याय » 5; वर्ग » 7; मन्त्र » 4
अष्टक » 7; अध्याय » 5; वर्ग » 7; मन्त्र » 4
विषय - प्रभु से वेदवाणियों द्वारा अपनी अभिलाषाएं प्रकट करना। (५
भावार्थ -
(अस्मभ्यं वसु-विदम्) हमें अनेक धनों को प्राप्त कराने वाले (त्वा) तुझको (वाणीः अभि अनूषत) नाना वाणियें स्तुतियां करता हैं। हे प्रभो ! हमें (ते वर्णम्) तेरे वर्ण अर्थात् तेरे प्रति अपनी अभिलाषा या चाह को (गोभिः अभि वासयामसि) नाना वेदवाणियों से आच्छादित करते हैं, उन्हीं द्वारा प्रकट करते हैं। वाणियां हमारी इच्छाओं के प्रकट रूप हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर -
पर्वत नारदौ द्वे शिखण्डिन्यौ वा काश्यप्यावप्सरसौ ऋषी॥ पवमानः सोमो देवता॥ छन्दः–१, ३, ४ उष्णिक्। २, ५, ६ निचृदुष्णिक्॥
इस भाष्य को एडिट करें