Loading...
ऋग्वेद मण्डल - 9 के सूक्त 17 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 17/ मन्त्र 3
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    अत्यू॑र्मिर्मत्स॒रो मद॒: सोम॑: प॒वित्रे॑ अर्षति । वि॒घ्नन्रक्षां॑सि देव॒युः ॥

    स्वर सहित पद पाठ

    अति॑ऽऊर्मिः । म॒त्स॒रः । मदः॑ । सोमः॑ । प॒वित्रे॑ । अ॒र्ष॒ति॒ । वि॒ऽघ्नन् । रक्षां॑सि । दे॒व॒ऽयुः ॥


    स्वर रहित मन्त्र

    अत्यूर्मिर्मत्सरो मद: सोम: पवित्रे अर्षति । विघ्नन्रक्षांसि देवयुः ॥

    स्वर रहित पद पाठ

    अतिऽऊर्मिः । मत्सरः । मदः । सोमः । पवित्रे । अर्षति । विऽघ्नन् । रक्षांसि । देवऽयुः ॥ ९.१७.३

    ऋग्वेद - मण्डल » 9; सूक्त » 17; मन्त्र » 3
    अष्टक » 6; अध्याय » 8; वर्ग » 7; मन्त्र » 3

    भावार्थ -
    (अति-ऊर्मिः) अति उत्साहित होकर, (मत्सरः) अति तृप्त एवं हर्षित होकर (मदः) सब को आनन्द देता हुआ, (सोमः) ऐश्वर्य युक्त, विद्या, ज्ञान, अधिकार में निष्णात होकर (देव-युः) दिव्य गुणों वा देव, प्रभु की कामना करता हुआ (रक्षांसि विघ्नन्) दुष्टों, विघ्नों का नाश करता हुआ, (पवित्रे अर्षति) पवित्र पद पर ब्रह्म में गति करता है।

    ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवलो वा ऋषिः ॥ पवमानः सोमो देवता ॥ छन्दः- १, ३-८ गायत्री। २ भुरिग्गायत्री ॥ अष्टर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top