Loading...
ऋग्वेद मण्डल - 9 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 24/ मन्त्र 5
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    इन्दो॒ यदद्रि॑भिः सु॒तः प॒वित्रं॑ परि॒धाव॑सि । अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥

    स्वर सहित पद पाठ

    इन्दो॒ इति॑ । यत् । अद्रि॑ऽभिः । सु॒तः । प॒वित्र॑म् । प॒रि॒ऽधाव॑सि । अर॑म् । इन्द्र॑स्य । धाम्ने॑ ॥


    स्वर रहित मन्त्र

    इन्दो यदद्रिभिः सुतः पवित्रं परिधावसि । अरमिन्द्रस्य धाम्ने ॥

    स्वर रहित पद पाठ

    इन्दो इति । यत् । अद्रिऽभिः । सुतः । पवित्रम् । परिऽधावसि । अरम् । इन्द्रस्य । धाम्ने ॥ ९.२४.५

    ऋग्वेद - मण्डल » 9; सूक्त » 24; मन्त्र » 5
    अष्टक » 6; अध्याय » 8; वर्ग » 14; मन्त्र » 5

    भावार्थ -
    हे (इन्दो) उस प्रभु के प्रति द्रुत गति से जाने वाले, एवं उस के प्रति भक्ति रसादि से आर्द्र जीव ! तू (यत्) जब (अद्रिभिः सुतः) धर्ममेध समाधियों द्वारा परिष्कृत होकर (पवित्रं) परम पावन प्रभु को लक्ष्य करके (परि धावसि) इस संसार से दूर चला जाता है, तब तू (इन्द्रस्य धाम्ने) उस परमैश्वर्यवान् परमेश्वर के परम तेज को प्राप्त करने के लिये (अरम्) पर्याप्त योग्य होता है।

    ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवलो वा ऋषिः। पवमानः सोमो देवता॥ छन्द:– १, २ गायत्री। ३, ५, ७ निचृद् गायत्री। ४, ६ विराड् गायत्री ॥ सप्तर्चं सूकम्॥

    इस भाष्य को एडिट करें
    Top