ऋग्वेद - मण्डल 9/ सूक्त 27/ मन्त्र 1
ए॒ष क॒विर॒भिष्टु॑तः प॒वित्रे॒ अधि॑ तोशते । पु॒ना॒नो घ्नन्नप॒ स्रिध॑: ॥
स्वर सहित पद पाठए॒षः । क॒विः । अ॒भिऽस्तु॑तः । प॒वित्रे॑ । अधि॑ । तो॒श॒ते॒ । पु॒ना॒नः । घ्नन् । अप॑ । स्रिधः॑ ॥
स्वर रहित मन्त्र
एष कविरभिष्टुतः पवित्रे अधि तोशते । पुनानो घ्नन्नप स्रिध: ॥
स्वर रहित पद पाठएषः । कविः । अभिऽस्तुतः । पवित्रे । अधि । तोशते । पुनानः । घ्नन् । अप । स्रिधः ॥ ९.२७.१
ऋग्वेद - मण्डल » 9; सूक्त » 27; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 17; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 17; मन्त्र » 1
विषय - पवमान सोम। स्तुत्य पुरुष का वर्णन।
भावार्थ -
(एषः) यह (कविः) विद्वान् ज्ञानी पुरुष (अभि-स्तुतः) स्तुति वा प्रार्थना के योग्य है जो (पवित्रे अधि) पवित्र कार्य में (पुनानः) नियुक्त हो कर (स्त्रिधः अप घ्नन्) बाधक कारणों को शत्रुओं के समान नाश करता हुआ (तोशते) विपक्ष का नाश करता रहे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नृमेध ऋषिः॥ पवमानः सोमो देवता॥ छन्द:– १, ६ निचृद् गायत्री। ३–५ गायत्री॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें