ऋग्वेद - मण्डल 9/ सूक्त 26/ मन्त्र 6
ऋषिः - इध्मवाहो दाळर्हच्युतः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
तं त्वा॑ हिन्वन्ति वे॒धस॒: पव॑मान गिरा॒वृध॑म् । इन्द॒विन्द्रा॑य मत्स॒रम् ॥
स्वर सहित पद पाठतम् । त्वा॒ । हि॒न्व॒न्ति॒ । वे॒धसः॑ । पव॑मान । गि॒रा॒ऽवृध॑म् । इन्दो॒ इति॑ । इन्द्रा॑य । म॒त्स॒रम् ॥
स्वर रहित मन्त्र
तं त्वा हिन्वन्ति वेधस: पवमान गिरावृधम् । इन्दविन्द्राय मत्सरम् ॥
स्वर रहित पद पाठतम् । त्वा । हिन्वन्ति । वेधसः । पवमान । गिराऽवृधम् । इन्दो इति । इन्द्राय । मत्सरम् ॥ ९.२६.६
ऋग्वेद - मण्डल » 9; सूक्त » 26; मन्त्र » 6
अष्टक » 6; अध्याय » 8; वर्ग » 16; मन्त्र » 6
अष्टक » 6; अध्याय » 8; वर्ग » 16; मन्त्र » 6
विषय - उसी की उपासना, स्तुति, प्रार्थना आदि।
भावार्थ -
हे (इन्दो) ऐश्वर्यवन् ! हे (पवमान) परम पावन ! (इन्द्राय) तुझे साक्षात् देखने वाले जीव को (मत्सरम्) आनन्द से तृप्त करने वाले (गिरावृधम्) वाणी से स्तुति करने योग्य (तं त्वा) उस तुझ को (वेधसः) विद्वान् लोग (हिन्वन्ति) स्तुति करते हैं। इति षोडशो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - इध्मवाहो दार्ढच्युत ऋषिः। पवमानः सोमो देवता॥ छन्द:- १, ३–५ निचृद गायत्री। २, ६ गायत्री॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें