Loading...
ऋग्वेद मण्डल - 9 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 27/ मन्त्र 6
    ऋषिः - नृमेधः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    ए॒ष शु॒ष्म्य॑सिष्यदद॒न्तरि॑क्षे॒ वृषा॒ हरि॑: । पु॒ना॒न इन्दु॒रिन्द्र॒मा ॥

    स्वर सहित पद पाठ

    ए॒षः । शु॒ष्मी । अ॒सि॒स्य॒द॒त् । अ॒न्तरि॑क्षे । वृषा॑ । हरिः॑ । पु॒ना॒नः । इन्दुः॑ । इन्द्र॑म् । आ ॥


    स्वर रहित मन्त्र

    एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरि: । पुनान इन्दुरिन्द्रमा ॥

    स्वर रहित पद पाठ

    एषः । शुष्मी । असिस्यदत् । अन्तरिक्षे । वृषा । हरिः । पुनानः । इन्दुः । इन्द्रम् । आ ॥ ९.२७.६

    ऋग्वेद - मण्डल » 9; सूक्त » 27; मन्त्र » 6
    अष्टक » 6; अध्याय » 8; वर्ग » 17; मन्त्र » 6

    भावार्थ -
    (एषः) वह (शुष्मी) वायुवत् बलशाली (वृषा) मेघवत् सुखों का वर्षक, (इन्द्रः) चन्द्रमा के समान कान्तिमान् (हरिः) सूर्यवत् अन्धकारादि का नाशक होकर (अन्तरिक्षे) सब के अन्तःकरण में (पुनानः) अभिषिक्त हो कर (इन्द्रम् आ असिष्यदत्) ऐश्वर्ययुक्त राज-पद को प्राप्त करता है। इति सप्तदशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - नृमेध ऋषिः॥ पवमानः सोमो देवता॥ छन्द:– १, ६ निचृद् गायत्री। ३–५ गायत्री॥ षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top