ऋग्वेद - मण्डल 9/ सूक्त 27/ मन्त्र 6
ए॒ष शु॒ष्म्य॑सिष्यदद॒न्तरि॑क्षे॒ वृषा॒ हरि॑: । पु॒ना॒न इन्दु॒रिन्द्र॒मा ॥
स्वर सहित पद पाठए॒षः । शु॒ष्मी । अ॒सि॒स्य॒द॒त् । अ॒न्तरि॑क्षे । वृषा॑ । हरिः॑ । पु॒ना॒नः । इन्दुः॑ । इन्द्र॑म् । आ ॥
स्वर रहित मन्त्र
एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरि: । पुनान इन्दुरिन्द्रमा ॥
स्वर रहित पद पाठएषः । शुष्मी । असिस्यदत् । अन्तरिक्षे । वृषा । हरिः । पुनानः । इन्दुः । इन्द्रम् । आ ॥ ९.२७.६
ऋग्वेद - मण्डल » 9; सूक्त » 27; मन्त्र » 6
अष्टक » 6; अध्याय » 8; वर्ग » 17; मन्त्र » 6
अष्टक » 6; अध्याय » 8; वर्ग » 17; मन्त्र » 6
विषय - उसकी सूर्य के समान स्थिति।
भावार्थ -
(एषः) वह (शुष्मी) वायुवत् बलशाली (वृषा) मेघवत् सुखों का वर्षक, (इन्द्रः) चन्द्रमा के समान कान्तिमान् (हरिः) सूर्यवत् अन्धकारादि का नाशक होकर (अन्तरिक्षे) सब के अन्तःकरण में (पुनानः) अभिषिक्त हो कर (इन्द्रम् आ असिष्यदत्) ऐश्वर्ययुक्त राज-पद को प्राप्त करता है। इति सप्तदशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नृमेध ऋषिः॥ पवमानः सोमो देवता॥ छन्द:– १, ६ निचृद् गायत्री। ३–५ गायत्री॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें