ऋग्वेद - मण्डल 9/ सूक्त 28/ मन्त्र 2
ए॒ष प॒वित्रे॑ अक्षर॒त्सोमो॑ दे॒वेभ्य॑: सु॒तः । विश्वा॒ धामा॑न्यावि॒शन् ॥
स्वर सहित पद पाठए॒षः । प॒वित्रे॑ । अ॒क्ष॒र॒त् । सोमः॑ । दे॒वेभ्यः॑ । सु॒तः । विश्वा॑ । धामा॑नि । आ॒ऽवि॒शन् ॥
स्वर रहित मन्त्र
एष पवित्रे अक्षरत्सोमो देवेभ्य: सुतः । विश्वा धामान्याविशन् ॥
स्वर रहित पद पाठएषः । पवित्रे । अक्षरत् । सोमः । देवेभ्यः । सुतः । विश्वा । धामानि । आऽविशन् ॥ ९.२८.२
ऋग्वेद - मण्डल » 9; सूक्त » 28; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 18; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 18; मन्त्र » 2
विषय - अभिषेक योग्य के कर्त्तव्य।
भावार्थ -
(एषः) वह (सोमः) शासक (देवेभ्यः) विद्वान् और विजयेच्छुक पुरुषों के हितार्थ (पवित्रे) पवित्र, अभिषेचनीय पद पर (सुतः) अभिषिक्त हो कर (विश्वा धामानि) समस्त तेजों को (आविशन्) प्राप्त हो कर (अक्षरत्) आवे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रियमेध ऋषिः॥ पवमानः सोमो देवता ॥ छन्द:–१, ४, ५ गायत्री। २, ३, ६ विराड् गायत्री॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें