Loading...
ऋग्वेद मण्डल - 9 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 31/ मन्त्र 6
    ऋषिः - गोतमोः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    स्वा॒यु॒धस्य॑ ते स॒तो भुव॑नस्य पते व॒यम् । इन्दो॑ सखि॒त्वमु॑श्मसि ॥

    स्वर सहित पद पाठ

    सु॒ऽआ॒यु॒धस्य॑ । ते॒ । स॒तः । भुव॑नस्य । प॒ते॒ । व॒यम् । इन्दो॒ इति॑ । स॒खि॒ऽत्वम् । उ॒श्म॒सि॒ ॥


    स्वर रहित मन्त्र

    स्वायुधस्य ते सतो भुवनस्य पते वयम् । इन्दो सखित्वमुश्मसि ॥

    स्वर रहित पद पाठ

    सुऽआयुधस्य । ते । सतः । भुवनस्य । पते । वयम् । इन्दो इति । सखिऽत्वम् । उश्मसि ॥ ९.३१.६

    ऋग्वेद - मण्डल » 9; सूक्त » 31; मन्त्र » 6
    अष्टक » 6; अध्याय » 8; वर्ग » 21; मन्त्र » 6

    भावार्थ -
    हे (इन्दो) ऐश्वर्यवन् ! हे (स्वायुधस्य) उत्तम शस्त्र अस्त्रादि सैन्य बल के और (सतः भुवनस्य पते) उत्तम, प्राप्त लोक के पालक ! (वयम्) हम लोग (ते सखित्वम् उष्मसि) तेरे मित्र भाव की कामना करते हैं। इत्येकविंशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - गोतम ऋषिः॥ पवमानः सोमो देवता॥ छन्द:—१ ककुम्मती गायत्री। २ यवमध्या गायत्री। ३, ५ गायत्री। ४, ६ निचृद् गायत्री॥

    इस भाष्य को एडिट करें
    Top