ऋग्वेद - मण्डल 9/ सूक्त 32/ मन्त्र 2
आदीं॑ त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः । इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥
स्वर सहित पद पाठआत् । ई॒म् । त्रि॒तस्य॑ । योष॑णः । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः । इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥
स्वर रहित मन्त्र
आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥
स्वर रहित पद पाठआत् । ईम् । त्रितस्य । योषणः । हरिम् । हिन्वन्ति । अद्रिऽभिः । इन्दुम् । इन्द्राय । पीतये ॥ ९.३२.२
ऋग्वेद - मण्डल » 9; सूक्त » 32; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 22; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 22; मन्त्र » 2
विषय - वीरों और विद्वान् स्नातकों के कर्त्तव्य।
भावार्थ -
(आत्) और (ईम् हरिम्) इस मनोहर, ज्ञानोपार्जक विद्यार्थी, (इन्दुम्) स्नेहार्द्र एवं परिचर्या शील शश्रूषु को (त्रितस्य) विद्या- समुद्र के पारंगत विद्वान् पुरुष की (योषणः) प्रेमपूर्वक कही सेवनीय, वाणियां (अद्रिभिः) मेघवत् उदार, सूर्यवत् ज्ञान-प्रकाशक और अन्न के तुल्य नियम से सेवन करने योग्य वचनों से (इन्द्राय पीतये) आचार्य के ज्ञान-रस पान के लिये (हिन्वन्ति) बढ़ाती हैं।
टिप्पणी -
‘अद्रिः’—अद्रिरादृणात्यनेनापि वा अत्तेः स्यात्ते सोमाद इति विज्ञायते। निरु० ४। ४ ॥ अदेर्वा औणादिकः क्रिन्। ४। ६५ ॥ यो अत्ति अदन्ति यत्रेति वा स अद्रिः। पर्वतो, मेघो, वृक्षः, सूर्यो वा। अद्यते इत्यद्विः वनस्पत्यन्नादि।
ऋषि | देवता | छन्द | स्वर - श्यावाश्व ऋषिः। पवमानः सोमो देवता॥ छन्दः-१, २ निचृद् गायत्री। ३-६ गायत्री॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें