ऋग्वेद - मण्डल 9/ सूक्त 34/ मन्त्र 3
वृषा॑णं॒ वृष॑भिर्य॒तं सु॒न्वन्ति॒ सोम॒मद्रि॑भिः । दु॒हन्ति॒ शक्म॑ना॒ पय॑: ॥
स्वर सहित पद पाठवृषा॑णम् । वृष॑ऽभिः । य॒तम् । सु॒न्वन्ति॑ । सोम॑म् । अद्रि॑ऽभिः । दु॒हन्ति॑ । शक्म॑ना । पयः॑ ॥
स्वर रहित मन्त्र
वृषाणं वृषभिर्यतं सुन्वन्ति सोममद्रिभिः । दुहन्ति शक्मना पय: ॥
स्वर रहित पद पाठवृषाणम् । वृषऽभिः । यतम् । सुन्वन्ति । सोमम् । अद्रिऽभिः । दुहन्ति । शक्मना । पयः ॥ ९.३४.३
ऋग्वेद - मण्डल » 9; सूक्त » 34; मन्त्र » 3
अष्टक » 6; अध्याय » 8; वर्ग » 24; मन्त्र » 3
अष्टक » 6; अध्याय » 8; वर्ग » 24; मन्त्र » 3
विषय - उनका सत्कार।
भावार्थ -
(वृषभिः यतम्) बलवान् पुरुषों से सम्बद्ध, (वृषाणम् सोमम्) बलवान्, ऐश्वर्यवान् शासक की (अद्रिभिः) नाना भोग साधनों से (सुन्वन्ति) सत्कार करते हैं और (शक्मना) शक्ति से उसके (पयः) बलवीर्य को (दुहन्ति) बढ़ाते और पूर्ण करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - त्रित ऋषिः॥ पवमानः सोमो देवता ॥ छन्दः- १, २, ४ निचृद गायत्री। ३, ५, ६ गायत्री॥
इस भाष्य को एडिट करें