ऋग्वेद - मण्डल 9/ सूक्त 34/ मन्त्र 5
अ॒भीमृ॒तस्य॑ वि॒ष्टपं॑ दुह॒ते पृश्नि॑मातरः । चारु॑ प्रि॒यत॑मं ह॒विः ॥
स्वर सहित पद पाठअ॒भि । ई॒म् । ऋ॒तस्य॑ । वि॒ष्टप॑म् । दु॒ह॒ते । पृश्नि॑ऽमातरः । चारु॑ । प्रि॒यऽत॑मम् । ह॒विः ॥
स्वर रहित मन्त्र
अभीमृतस्य विष्टपं दुहते पृश्निमातरः । चारु प्रियतमं हविः ॥
स्वर रहित पद पाठअभि । ईम् । ऋतस्य । विष्टपम् । दुहते । पृश्निऽमातरः । चारु । प्रियऽतमम् । हविः ॥ ९.३४.५
ऋग्वेद - मण्डल » 9; सूक्त » 34; मन्त्र » 5
अष्टक » 6; अध्याय » 8; वर्ग » 24; मन्त्र » 5
अष्टक » 6; अध्याय » 8; वर्ग » 24; मन्त्र » 5
विषय - मेघों के तुल्य अभिषेक्ता जनों के कर्त्तव्य।
भावार्थ -
और (पृश्नि- मातरः) वर्षा को करने वाले मेघ जिस प्रकार (ऋतस्य वि-तपं) तेज के विशेष सन्तापयुक्त सूर्य से भी (चारु प्रियतमं हविः दुहते) मानो उत्तम पुष्टिप्रद अन्न प्राप्त करते हैं उसी प्रकार (पृश्नि-मातरः) विद्वान् राजनिर्माता जन (ऋतस्य वि-तपं जनं) सत्य ज्ञान के लिये विशेष तपस्यावान् इस से (चारु प्रियतमं हविः) उत्तम ज्ञान प्राप्त करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - त्रित ऋषिः॥ पवमानः सोमो देवता ॥ छन्दः- १, २, ४ निचृद गायत्री। ३, ५, ६ गायत्री॥
इस भाष्य को एडिट करें