ऋग्वेद - मण्डल 9/ सूक्त 34/ मन्त्र 6
समे॑न॒मह्रु॑ता इ॒मा गिरो॑ अर्षन्ति स॒स्रुत॑: । धे॒नूर्वा॒श्रो अ॑वीवशत् ॥
स्वर सहित पद पाठसम् । ए॒न॒म् । अहु॑ताः । इ॒माः । गिरः॑ । अ॒र्ष॒न्ति॒ । स॒ऽस्रुतः॑ । धे॒नूः । वा॒श्रः । अ॒वी॒व॒श॒न् ॥
स्वर रहित मन्त्र
समेनमह्रुता इमा गिरो अर्षन्ति सस्रुत: । धेनूर्वाश्रो अवीवशत् ॥
स्वर रहित पद पाठसम् । एनम् । अहुताः । इमाः । गिरः । अर्षन्ति । सऽस्रुतः । धेनूः । वाश्रः । अवीवशन् ॥ ९.३४.६
ऋग्वेद - मण्डल » 9; सूक्त » 34; मन्त्र » 6
अष्टक » 6; अध्याय » 8; वर्ग » 24; मन्त्र » 6
अष्टक » 6; अध्याय » 8; वर्ग » 24; मन्त्र » 6
विषय - जिज्ञासु के कर्त्तव्य।
भावार्थ -
(एनम्) उस जिज्ञासु को (इमाः गिरः) ये वेद वाणियां (सस्रुतः) समान वेग से प्रवाहित होकर (अह्रुताः) अकुटिल, सरल रूप से (सम्-अर्षन्ति) प्राप्त होती हैं। वह (वाश्रः) उत्तम स्वरवान् होकर उन (धेनूः अवीवशत्) वाणियों को अपने वश करे, उनका अच्छी प्रकार अभ्यास करे। इति चतुर्विंशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - त्रित ऋषिः॥ पवमानः सोमो देवता ॥ छन्दः- १, २, ४ निचृद गायत्री। ३, ५, ६ गायत्री॥
इस भाष्य को एडिट करें