Loading...
ऋग्वेद मण्डल - 9 के सूक्त 45 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 45/ मन्त्र 3
    ऋषिः - अयास्यः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    उ॒त त्वाम॑रु॒णं व॒यं गोभि॑रञ्ज्मो॒ मदा॑य॒ कम् । वि नो॑ रा॒ये दुरो॑ वृधि ॥

    स्वर सहित पद पाठ

    उ॒त । त्वाम् । अ॒रु॒णम् । व॒यम् । गोभिः॑ । अ॒ञ्ज्मः॒ । मदा॑य । कम् । वि । नः॒ । रा॒ये । दुरः॑ । वृ॒धि॒ ॥


    स्वर रहित मन्त्र

    उत त्वामरुणं वयं गोभिरञ्ज्मो मदाय कम् । वि नो राये दुरो वृधि ॥

    स्वर रहित पद पाठ

    उत । त्वाम् । अरुणम् । वयम् । गोभिः । अञ्ज्मः । मदाय । कम् । वि । नः । राये । दुरः । वृधि ॥ ९.४५.३

    ऋग्वेद - मण्डल » 9; सूक्त » 45; मन्त्र » 3
    अष्टक » 7; अध्याय » 1; वर्ग » 2; मन्त्र » 3

    भावार्थ -
    (उत) और (वयं) हम (त्वाम् अरुणं) तुझ तेजस्वी को (कम् मदाय) हर्ष के लिये (गोभिः अञ्ज्मः) वाणियों द्वारा प्रकाशित करते हैं। तू (नः) हमारे (राये) ऐश्वर्य प्राप्त करने के (दुरः) नाना द्वार (विवृधि) खोल।

    ऋषि | देवता | छन्द | स्वर - अयाम्य ऋषिः॥ पवमानः सोमो देवता॥ छन्द:—–१, ३–५ गायत्री। २ विराड् गायत्री। ६ निचृद् गायत्री॥ षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top