Loading...
ऋग्वेद मण्डल - 9 के सूक्त 45 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 45/ मन्त्र 6
    ऋषिः - अयास्यः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    तया॑ पवस्व॒ धार॑या॒ यया॑ पी॒तो वि॒चक्ष॑से । इन्दो॑ स्तो॒त्रे सु॒वीर्य॑म् ॥

    स्वर सहित पद पाठ

    तया॑ । प॒व॒स्व॒ । धार॑या । यया॑ । पी॒तः । वि॒ऽचक्ष॑से । इन्दो॒ इति॑ । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥


    स्वर रहित मन्त्र

    तया पवस्व धारया यया पीतो विचक्षसे । इन्दो स्तोत्रे सुवीर्यम् ॥

    स्वर रहित पद पाठ

    तया । पवस्व । धारया । यया । पीतः । विऽचक्षसे । इन्दो इति । स्तोत्रे । सुऽवीर्यम् ॥ ९.४५.६

    ऋग्वेद - मण्डल » 9; सूक्त » 45; मन्त्र » 6
    अष्टक » 7; अध्याय » 1; वर्ग » 2; मन्त्र » 6

    भावार्थ -
    हे (इन्दो) दयालो ! (यया पीतः) तू जिससे प्रसन्न होकर (विचक्षसे स्तोत्रे) ज्ञानवान् स्तुतिकर्त्ता को (सुवीर्यं) उत्तम बल प्रदान करता है तू (तया धारया) उस धारा, वाणी से (पवस्व) हमें भी उत्तम ज्ञान-बल प्रदान कर। इति द्वितीयो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - अयाम्य ऋषिः॥ पवमानः सोमो देवता॥ छन्द:—–१, ३–५ गायत्री। २ विराड् गायत्री। ६ निचृद् गायत्री॥ षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top