Loading...
ऋग्वेद मण्डल - 9 के सूक्त 46 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 46/ मन्त्र 1
    ऋषिः - अयास्यः देवता - पवमानः सोमः छन्दः - ककुम्मतीगायत्री स्वरः - षड्जः

    असृ॑ग्रन्दे॒ववी॑त॒येऽत्या॑स॒: कृत्व्या॑ इव । क्षर॑न्तः पर्वता॒वृध॑: ॥

    स्वर सहित पद पाठ

    असृ॑ग्रन् । दे॒वऽवी॑तये । अत्या॑सः । कृत्व्याः॑ऽइव । क्षर॑न्तः । प॒र्व॒त॒ऽवृधः॑ ॥


    स्वर रहित मन्त्र

    असृग्रन्देववीतयेऽत्यास: कृत्व्या इव । क्षरन्तः पर्वतावृध: ॥

    स्वर रहित पद पाठ

    असृग्रन् । देवऽवीतये । अत्यासः । कृत्व्याःऽइव । क्षरन्तः । पर्वतऽवृधः ॥ ९.४६.१

    ऋग्वेद - मण्डल » 9; सूक्त » 46; मन्त्र » 1
    अष्टक » 7; अध्याय » 1; वर्ग » 3; मन्त्र » 1

    भावार्थ -
    वे (कृत्व्याः इव अत्यासः) कर्म कुशल, सधे सधाये अश्वों के समान (क्षरन्तः पर्वताः) झरते हुए बरसते हुए मेघों, वा झरते हुए, स्त्रोतों से जल प्रदान करते हुए, भूमियों को सेंचते, पोषते हुए पर्वतों के समान (वृधः) प्रजाओं की वृद्धि करने वाले जन (देव वीतये) विद्वान् प्रजा जनों की रक्षार्थ (असृग्रन्) तैयार किये जावें।

    ऋषि | देवता | छन्द | स्वर - अयास्य ऋषिः॥ पवमानः सोमो देवता। छन्द:- १ ककुम्मती गायत्री। २, ४, ६ निचृद् गायत्री। ३, ५ गायत्री॥ षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top