ऋग्वेद - मण्डल 9/ सूक्त 45/ मन्त्र 5
समी॒ सखा॑यो अस्वर॒न्वने॒ क्रीळ॑न्त॒मत्य॑विम् । इन्दुं॑ ना॒वा अ॑नूषत ॥
स्वर सहित पद पाठसम् । ई॒म् इति॑ । सखा॑यः । अ॒स्व॒र॒न् । वने॑ । क्रीळ॑न्तम् । अति॑ऽअविम् । इन्दु॑म् । ना॒वाः । अ॒नू॒ष॒त॒ ॥
स्वर रहित मन्त्र
समी सखायो अस्वरन्वने क्रीळन्तमत्यविम् । इन्दुं नावा अनूषत ॥
स्वर रहित पद पाठसम् । ईम् इति । सखायः । अस्वरन् । वने । क्रीळन्तम् । अतिऽअविम् । इन्दुम् । नावाः । अनूषत ॥ ९.४५.५
ऋग्वेद - मण्डल » 9; सूक्त » 45; मन्त्र » 5
अष्टक » 7; अध्याय » 1; वर्ग » 2; मन्त्र » 5
अष्टक » 7; अध्याय » 1; वर्ग » 2; मन्त्र » 5
विषय - मिलकर ईश्वर स्तुति करने का उपदेश।
भावार्थ -
(वने क्रीडन्तम्) सेवने योग्य प्राकृत जगत् में (क्रीडन्तं) अनायास जगत् का सञ्चालन करते हुए (इन्दुम्) उस ऐश्वर्यवान् को (सखायः) मित्र जन (नावा) वाणी द्वारा (सम् अस्वरन्) मिलकर स्तुति गावें और उस (अति अविम्) परम रक्षक, सूर्य और पृथिवी से भी ऊपर, उनसे भी अधिक सर्व-रक्षक को वाणी द्वारा (अनूषत) स्तुति करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अयाम्य ऋषिः॥ पवमानः सोमो देवता॥ छन्द:—–१, ३–५ गायत्री। २ विराड् गायत्री। ६ निचृद् गायत्री॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें