ऋग्वेद - मण्डल 9/ सूक्त 47/ मन्त्र 3
आत्सोम॑ इन्द्रि॒यो रसो॒ वज्र॑: सहस्र॒सा भु॑वत् । उ॒क्थं यद॑स्य॒ जाय॑ते ॥
स्वर सहित पद पाठआत् । सोमः॑ । इ॒न्द्रि॒यः । रसः॑ । वज्रः॑ । स॒ह॒स्र॒ऽसाः । भु॒व॒त् । उ॒क्थम् । यत् । अ॒स्य॒ । जाय॑ते ॥
स्वर रहित मन्त्र
आत्सोम इन्द्रियो रसो वज्र: सहस्रसा भुवत् । उक्थं यदस्य जायते ॥
स्वर रहित पद पाठआत् । सोमः । इन्द्रियः । रसः । वज्रः । सहस्रऽसाः । भुवत् । उक्थम् । यत् । अस्य । जायते ॥ ९.४७.३
ऋग्वेद - मण्डल » 9; सूक्त » 47; मन्त्र » 3
अष्टक » 7; अध्याय » 1; वर्ग » 4; मन्त्र » 3
अष्टक » 7; अध्याय » 1; वर्ग » 4; मन्त्र » 3
विषय - उत्कृष्ट बल वीर्य।
भावार्थ -
(यत् अस्य) जब उसका (उक्थं जायते) वचन होता है (आत्) अनन्तर ही (अस्य) उसका (सोमः) सर्वशासक (इन्द्रियः) इन्द्र अर्थात् ऐश्वर्य पद के योग्य (रसः) बल और (वज्रः) वीर्य (सहस्रसाः) सहस्रों का देने वा प्राप्त करने वाला (भुवत्) प्रकट होता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कविर्भार्गव ऋषिः॥ पवमानः सोमो देवता॥ छन्द:– १, ३, ४ गायत्री। २ निचृद् गायत्री। ५ विराड् गायत्री॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें