ऋग्वेद - मण्डल 9/ सूक्त 5/ मन्त्र 3
ऋषिः - असितः काश्यपो देवलो वा
देवता - आप्रियः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
ई॒ळेन्य॒: पव॑मानो र॒यिर्वि रा॑जति द्यु॒मान् । मधो॒र्धारा॑भि॒रोज॑सा ॥
स्वर सहित पद पाठई॒ळेन्यः॑ । पव॑मानः । र॒यिः । वि । रा॒ज॒ति॒ । द्यु॒ऽमान् । मधोः॑ । धारा॑भिः । ओज॑सा ॥
स्वर रहित मन्त्र
ईळेन्य: पवमानो रयिर्वि राजति द्युमान् । मधोर्धाराभिरोजसा ॥
स्वर रहित पद पाठईळेन्यः । पवमानः । रयिः । वि । राजति । द्युऽमान् । मधोः । धाराभिः । ओजसा ॥ ९.५.३
ऋग्वेद - मण्डल » 9; सूक्त » 5; मन्त्र » 3
अष्टक » 6; अध्याय » 7; वर्ग » 24; मन्त्र » 3
अष्टक » 6; अध्याय » 7; वर्ग » 24; मन्त्र » 3
विषय - प्रजानुरंजक राजा ।
भावार्थ -
(ईडेन्यः) अति पूज्य, प्रजा को अतिप्रिय, (पवमानः) अभिषेक योग्य, (रयिः) ऐश्वर्यवत् सुखों का दाता (रयिः = रजिः) प्रजा का अनुरञ्जन करनेवाला, (द्युमान्) तेजस्वी, (मधोः) बल की, (धाराभिः) धाराओं से और (मधोः धाराभिः) ऋग्वेद की वाणियों द्वारा (ओजसा) अपने बल पराक्रम से भी (राजति) विराजता वा राजा बनता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवता वा ऋषिः। आप्रियो देवता ॥ छन्द:-- १, २, ४-६ गायत्री। ३, ७ निचृद गायत्री। ८ निचृदनुष्टुप्। ९, १० अनुष्टुप्। ११ विराडनुष्टुप्॥ एकादशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें