Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 61/ मन्त्र 1
    ऋषिः - अवत्सारः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इन्दो॒ मदे॒ष्वा । अ॒वाह॑न्नव॒तीर्नव॑ ॥

    स्वर सहित पद पाठ

    अ॒या । वी॒ती । परि॑ । स्र॒व॒ । यः । ते॒ । इ॒न्दो॒ इति॑ । मदे॑षु । आ । अ॒व॒ऽअह॑न् । न॒व॒तीः । नव॑ ॥


    स्वर रहित मन्त्र

    अया वीती परि स्रव यस्त इन्दो मदेष्वा । अवाहन्नवतीर्नव ॥

    स्वर रहित पद पाठ

    अया । वीती । परि । स्रव । यः । ते । इन्दो इति । मदेषु । आ । अवऽअहन् । नवतीः । नव ॥ ९.६१.१

    ऋग्वेद - मण्डल » 9; सूक्त » 61; मन्त्र » 1
    अष्टक » 7; अध्याय » 1; वर्ग » 18; मन्त्र » 1

    भावार्थ -
    हे (इन्दो) ऐश्वर्यवन् ! तू (अया वीती) इस नीति से, (परि स्त्रव) आगे बढ़, कार्य कर कि (ते यः) तेरा जो कोई भी (मदेषु) संग्रामों में (नवतीः नव अवाहन) ९०ᳵ ९ अथवा ९० + ९ = ८१० वा ९९ शत्रु-नगरों को नाश कर सके। (२) अध्यात्म रस ऐसा बहे कि उसके आनन्द में जीव के ९९ वा ८१० नाडिगत वासना-बन्धन छिन्न हो जाय।

    ऋषि | देवता | छन्द | स्वर - अमहीयुर्ऋषिः। पवमानः सोमो देवता॥ छन्द:- १, ४, ५, ८, १०, १२, १५, १८, २२–२४, २९, ३० निचृद् गायत्री। २, ३, ६, ७, ९, १३, १४, १६, १७, २०, २१, २६–२८ गायत्री। ११, १९ विराड् गायत्री। २५ ककुम्मती गायत्री॥ त्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top