Loading...
ऋग्वेद मण्डल - 9 के सूक्त 69 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 69/ मन्त्र 10
    ऋषिः - हिरण्यस्तूपः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    इन्द॒विन्द्रा॑य बृह॒ते प॑वस्व सुमृळी॒को अ॑नव॒द्यो रि॒शादा॑: । भरा॑ च॒न्द्राणि॑ गृण॒ते वसू॑नि दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥

    स्वर सहित पद पाठ

    इन्दो॒ इति॑ । इन्द्रा॑य । बृ॒ह॒ते । प॒व॒स्व॒ । सु॒ऽमृ॒ळी॒कः । अ॒न॒व॒द्यः । रि॒शादाः॑ । भर॑ । च॒न्द्राणि॑ । गृ॒ण॒ते । वसू॑नि । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । नः॒ ॥


    स्वर रहित मन्त्र

    इन्दविन्द्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादा: । भरा चन्द्राणि गृणते वसूनि देवैर्द्यावापृथिवी प्रावतं नः ॥

    स्वर रहित पद पाठ

    इन्दो इति । इन्द्राय । बृहते । पवस्व । सुऽमृळीकः । अनवद्यः । रिशादाः । भर । चन्द्राणि । गृणते । वसूनि । देवैः । द्यावापृथिवी इति । प्र । अवतम् । नः ॥ ९.६९.१०

    ऋग्वेद - मण्डल » 9; सूक्त » 69; मन्त्र » 10
    अष्टक » 7; अध्याय » 2; वर्ग » 22; मन्त्र » 5

    भावार्थ -
    हे (इन्दो) सोम ! आचार्य को प्रभुवत् उपास्य जानकर उसकी शरण में आने वाले ! तू (सुमृडीकः) उत्तम सुख हेने हारा और (अनवद्यः) अनिन्दनीय (रिशादाः) दुष्टगुणों का नाशक होकर (बृहते इन्द्राय पवस्व) बड़े भारी ऐश्वर्यवान् प्रभु की ओर बढ़। तू (गृणते) उपदेश करने वाले के लिये (चन्द्राणि वसूनि) आह्लादकारक नाना ऐश्वर्य प्राप्त करा। हे (द्यावा पृथिवी) सूर्य भूमिवत् माता पिता, गुरु राजा आदि जनो ! आप लोग भी (देवैः) उत्तम गुणों और विजयी विद्वानों सहित (नः प्र अवतं) हमारी रक्षा करो, हमें ज्ञान प्रदान करो और हम से प्रेम करो। इति द्वाविंशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - हिरण्यस्तूप ऋषिः ॥ पवमानः सोमो देवता ॥ छन्दः- १, ५ पादनिचृज्जगती। २—४, ६ जगती। ७, ८ निचृज्जगती। ९ निचृत्त्रिष्टुप्। १० त्रिष्टुप्॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top