Loading...
ऋग्वेद मण्डल - 9 के सूक्त 69 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 69/ मन्त्र 8
    ऋषिः - हिरण्यस्तूपः देवता - पवमानः सोमः छन्दः - निचृज्जगती स्वरः - निषादः

    आ न॑: पवस्व॒ वसु॑म॒द्धिर॑ण्यव॒दश्वा॑व॒द्गोम॒द्यव॑मत्सु॒वीर्य॑म् । यू॒यं हि सो॑म पि॒तरो॒ मम॒ स्थन॑ दि॒वो मू॒र्धान॒: प्रस्थि॑ता वय॒स्कृत॑: ॥

    स्वर सहित पद पाठ

    आ । नः॒ । प॒व॒स्व॒ । वसु॑ऽमत् । हिर॑ण्यऽवत् । अश्व॑ऽवत् । गोऽम॑त् । यव॑ऽमत् । सु॒ऽवीर्य॑म् । यू॒यम् । हि । सो॒म॒ । पि॒तरः॑ । मम॑ । स्थन॑ । दि॒वः । मू॒र्धानः॑ । प्रऽस्थि॑ताः । व॒यः॒ऽकृतः॑ ॥


    स्वर रहित मन्त्र

    आ न: पवस्व वसुमद्धिरण्यवदश्वावद्गोमद्यवमत्सुवीर्यम् । यूयं हि सोम पितरो मम स्थन दिवो मूर्धान: प्रस्थिता वयस्कृत: ॥

    स्वर रहित पद पाठ

    आ । नः । पवस्व । वसुऽमत् । हिरण्यऽवत् । अश्वऽवत् । गोऽमत् । यवऽमत् । सुऽवीर्यम् । यूयम् । हि । सोम । पितरः । मम । स्थन । दिवः । मूर्धानः । प्रऽस्थिताः । वयःऽकृतः ॥ ९.६९.८

    ऋग्वेद - मण्डल » 9; सूक्त » 69; मन्त्र » 8
    अष्टक » 7; अध्याय » 2; वर्ग » 22; मन्त्र » 3

    भावार्थ -
    हे (सोम) ऐश्वर्यवन् ! सर्व जगदुत्पादक प्रभो ! तू (नः) हमें (वसुमत्) बसने योग्य भूमियों और बसे प्रजाजनों तथा नाना ऐश्वर्यादि से युक्त, (हिरण्यवत्) सुवर्णादि हित, रमणीय पदार्थों से सम्पन्न (अश्ववत्) अश्वों से सम्पन्न, (गोमत्) गवादि से युक्त, (यवमत्) यवादि अन्नों से समृद्ध, (सुवीर्यम्) उत्तम वीर्यवत् सम्पदा (आपवस्व) सब ओर से प्राप्त करा। हे (सोम) हे उक्त शासक ! हे (पितरः) पालक सेनापतियो ! (यूयं) आप लोग ही (मम) मेरे पालक और (दिवः मूर्धानः स्थन) आकाश के मूर्धावत् चमकते सूर्य के तुल्य सबके पालक एवं (दिवः मूर्धानः) इस भूमि के मूर्धा तुल्य शिरोवत् अग्रगण्य और (प्रस्थिताः) उत्तम पद पर स्थित और (वयः-कृतः स्थन) बल, अन्न, दीर्घायु, ज्ञान रक्षादि करने वाले होकर रहो।

    ऋषि | देवता | छन्द | स्वर - हिरण्यस्तूप ऋषिः ॥ पवमानः सोमो देवता ॥ छन्दः- १, ५ पादनिचृज्जगती। २—४, ६ जगती। ७, ८ निचृज्जगती। ९ निचृत्त्रिष्टुप्। १० त्रिष्टुप्॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top