Loading...
ऋग्वेद मण्डल - 9 के सूक्त 78 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 78/ मन्त्र 2
    ऋषिः - कविः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः

    इन्द्रा॑य सोम॒ परि॑ षिच्यसे॒ नृभि॑र्नृ॒चक्षा॑ ऊ॒र्मिः क॒विर॑ज्यसे॒ वने॑ । पू॒र्वीर्हि ते॑ स्रु॒तय॒: सन्ति॒ यात॑वे स॒हस्र॒मश्वा॒ हर॑यश्चमू॒षद॑: ॥

    स्वर सहित पद पाठ

    इन्द्रा॑य । सो॒म॒ । परि॑ । सि॒च्य॒से॒ । नृऽभिः॑ । नृ॒ऽचक्षाः॑ । ऊ॒र्मिः । क॒विः । अ॒ज्य॒से॒ । वने॑ । पू॒र्वीः । हि । ते॒ । स्रु॒तयः॑ । सन्ति॑ । यात॑वे । स॒हस्र॑म् । अश्वाः॑ । हर॑यः । च॒मू॒ऽसदः॑ ॥


    स्वर रहित मन्त्र

    इन्द्राय सोम परि षिच्यसे नृभिर्नृचक्षा ऊर्मिः कविरज्यसे वने । पूर्वीर्हि ते स्रुतय: सन्ति यातवे सहस्रमश्वा हरयश्चमूषद: ॥

    स्वर रहित पद पाठ

    इन्द्राय । सोम । परि । सिच्यसे । नृऽभिः । नृऽचक्षाः । ऊर्मिः । कविः । अज्यसे । वने । पूर्वीः । हि । ते । स्रुतयः । सन्ति । यातवे । सहस्रम् । अश्वाः । हरयः । चमूऽसदः ॥ ९.७८.२

    ऋग्वेद - मण्डल » 9; सूक्त » 78; मन्त्र » 2
    अष्टक » 7; अध्याय » 3; वर्ग » 3; मन्त्र » 2

    भावार्थ -
    हे (सोम) ऐश्वर्यवन् ! उत्तम शासक ! शास्त्रोपदेशक ! तू (नृ-चक्षाः) सब मनुष्यों को देखने हारा, (ऊर्मिः) महान् तरंग के समान उन्नत, (कविः) क्रान्तदर्शी होकर ही (इन्द्राय) ऐश्वर्य राष्ट्रपति पद के लिये (परि सिच्यसे) अभिषेक किया जाता है। हे राजन् ! तू (वने) वन में अग्नि के शोलों के समान (अज्यसे) प्रकाशित होता है। (ते यातवे) तेरे सन्मार्ग से जाने के लिये (पूर्वीः) पूर्वो के (स्रुतयः) नाना मार्ग (सन्ति) हैं। और (ते यातवे) तेरे प्रयाण करने के लिये, (हरयः) अति मनोहर (अश्वाः सहस्रं) हज़ारों अश्व और अश्वारोहीगण और (चमू-सदः) सेना के अध्यक्ष पदों पर विराजमान अनेक पुरुष भी हैं।

    ऋषि | देवता | छन्द | स्वर - कविर्ऋषिः॥ पवमानः सोमो देवता॥ छन्द:- १, ५ निचृज्जगती। २–४ जगती॥ पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top