ऋग्वेद - मण्डल 9/ सूक्त 81/ मन्त्र 4
आ न॑: पू॒षा पव॑मानः सुरा॒तयो॑ मि॒त्रो ग॑च्छन्तु॒ वरु॑णः स॒जोष॑सः । बृह॒स्पति॑र्म॒रुतो॑ वा॒युर॒श्विना॒ त्वष्टा॑ सवि॒ता सु॒यमा॒ सर॑स्वती ॥
स्वर सहित पद पाठआ । नः॒ । पू॒षा । पव॑मानः । सु॒ऽरा॒तयः॑ । मि॒त्रः । ग॒च्छ॒न्तु॒ । वरु॑णः । स॒ऽजोष॑सः । बृह॒स्पतिः॑ । म॒रुतः॑ । वा॒युः । अ॒श्विना॑ । त्वष्टा॑ । स॒वि॒ता । सु॒ऽयमा॑ । सर॑स्वती ॥
स्वर रहित मन्त्र
आ न: पूषा पवमानः सुरातयो मित्रो गच्छन्तु वरुणः सजोषसः । बृहस्पतिर्मरुतो वायुरश्विना त्वष्टा सविता सुयमा सरस्वती ॥
स्वर रहित पद पाठआ । नः । पूषा । पवमानः । सुऽरातयः । मित्रः । गच्छन्तु । वरुणः । सऽजोषसः । बृहस्पतिः । मरुतः । वायुः । अश्विना । त्वष्टा । सविता । सुऽयमा । सरस्वती ॥ ९.८१.४
ऋग्वेद - मण्डल » 9; सूक्त » 81; मन्त्र » 4
अष्टक » 7; अध्याय » 3; वर्ग » 6; मन्त्र » 4
अष्टक » 7; अध्याय » 3; वर्ग » 6; मन्त्र » 4
विषय - उससे उत्तम संगी तथा उत्तम जनों के प्राप्ति की याचना।
भावार्थ -
(पवमानः पूषा) व्यापक, परमपावन, सर्वपोषक प्रभु (सु-रातयः) उत्तम ऐश्वर्य के देने वाला, (मित्रः) मृत्यु कष्ट से बचाने वाला (वरुणः) दुखों से वारक, सर्वश्रेष्ठ, (बृहस्पतिः) बड़े २ लोकों महान् ज्ञान का पालक, (मरुतः) विद्वान्, मनुष्य (वायुः) प्राण, बलवान्, (त्वष्टा) जगत् कर्त्ता, (सविता) सर्वोत्पादक, और (सु-यमा) उत्तम यमनियम युक्त, उत्तम बन्धन व्रतादि से युक्त (सरस्वती) वेदवाणी विदुषी, स्त्री आदि, सब (स-जोषसः) समान प्रीति युक्त होकर (नः आगच्छन्तु) हमें प्राप्त हों।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसुर्भारद्वाज ऋषिः। पवमानः सोमो देवता ॥ छन्दः–१—३ निचृज्जगती। ४ जगती। ५ निचृत्त्रिष्टुप्॥
इस भाष्य को एडिट करें