ऋग्वेद - मण्डल 9/ सूक्त 81/ मन्त्र 3
ऋषिः - वसुर्भारद्वाजः
देवता - पवमानः सोमः
छन्दः - निचृज्जगती
स्वरः - निषादः
आ न॑: सोम॒ पव॑मानः किरा॒ वस्विन्दो॒ भव॑ म॒घवा॒ राध॑सो म॒हः । शिक्षा॑ वयोधो॒ वस॑वे॒ सु चे॒तुना॒ मा नो॒ गय॑मा॒रे अ॒स्मत्परा॑ सिचः ॥
स्वर सहित पद पाठआ । नः॒ । सो॒म॒ । पव॑मानः । कि॒र॒ । वसु॑ । इन्दो॒ इति॑ । भव॑ । म॒घऽवा॑ । राध॑सः । म॒हः । शिक्ष॑ । व॒यः॒ऽधः॒ । वस॑वे । सु । चे॒तुना॑ । मा । नः॒ । गय॑म् । आ॒रे । अ॒स्मत् । परा॑ । सि॒चः॒ ॥
स्वर रहित मन्त्र
आ न: सोम पवमानः किरा वस्विन्दो भव मघवा राधसो महः । शिक्षा वयोधो वसवे सु चेतुना मा नो गयमारे अस्मत्परा सिचः ॥
स्वर रहित पद पाठआ । नः । सोम । पवमानः । किर । वसु । इन्दो इति । भव । मघऽवा । राधसः । महः । शिक्ष । वयःऽधः । वसवे । सु । चेतुना । मा । नः । गयम् । आरे । अस्मत् । परा । सिचः ॥ ९.८१.३
ऋग्वेद - मण्डल » 9; सूक्त » 81; मन्त्र » 3
अष्टक » 7; अध्याय » 3; वर्ग » 6; मन्त्र » 3
अष्टक » 7; अध्याय » 3; वर्ग » 6; मन्त्र » 3
विषय - प्रभु से ज्ञान बल की याचना।
भावार्थ -
हे (सोम) ऐश्वर्यवन् ! हे (इन्दो) दीप्तिमन् ! तेजस्विन् ! तू (पवमानः) हमें पवित्र करता और व्यापता हुआ, (नः वसु किर) हमें उत्तम ऐश्वर्य उदारता से मेघवत् प्रदान कर। तू (मघवा) उत्तम ऐश्वर्यवान् होकर (महः राधसः) बड़े भारी धनैश्वर्य का स्वामी (भव) हो। और (चेतुना) ज्ञान द्वारा (वयः धाः) दीर्घ जीवन, तेज, बल और ज्ञान का धारण करने वाला होकर (वसवे) वसु, इस जीव को (शिक्ष) बल और ज्ञान प्रदान कर। (नः गयम्) हमारे प्राण वा सुख, कल्याण को (अस्मत् मा परा सिचः) हम से दूर कभी न कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसुर्भारद्वाज ऋषिः। पवमानः सोमो देवता ॥ छन्दः–१—३ निचृज्जगती। ४ जगती। ५ निचृत्त्रिष्टुप्॥
इस भाष्य को एडिट करें