Loading...
ऋग्वेद मण्डल - 9 के सूक्त 92 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 92/ मन्त्र 5
    ऋषिः - कश्यपः देवता - पवमानः सोमः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    तन्नु स॒त्यं पव॑मानस्यास्तु॒ यत्र॒ विश्वे॑ का॒रव॑: सं॒नस॑न्त । ज्योति॒र्यदह्ने॒ अकृ॑णोदु लो॒कं प्राव॒न्मनुं॒ दस्य॑वे कर॒भीक॑म् ॥

    स्वर सहित पद पाठ

    तत् । नु । स॒त्यम् । पव॑मानस्य । अ॒स्तु॒ । यत्र॑ । विश्वे॑ । का॒रवः॑ । स॒म्ऽनस॑न्त । ज्योतिः॑ । यत् । अह्ने॑ । अकृ॑णोत् । ऊँ॒ इति॑ । लो॒कम् । प्र । आ॒व॒त् । मनु॑म् । दस्य॑वे । कः॒ । अ॒भीक॑म् ॥


    स्वर रहित मन्त्र

    तन्नु सत्यं पवमानस्यास्तु यत्र विश्वे कारव: संनसन्त । ज्योतिर्यदह्ने अकृणोदु लोकं प्रावन्मनुं दस्यवे करभीकम् ॥

    स्वर रहित पद पाठ

    तत् । नु । सत्यम् । पवमानस्य । अस्तु । यत्र । विश्वे । कारवः । सम्ऽनसन्त । ज्योतिः । यत् । अह्ने । अकृणोत् । ऊँ इति । लोकम् । प्र । आवत् । मनुम् । दस्यवे । कः । अभीकम् ॥ ९.९२.५

    ऋग्वेद - मण्डल » 9; सूक्त » 92; मन्त्र » 5
    अष्टक » 7; अध्याय » 4; वर्ग » 2; मन्त्र » 5

    भावार्थ -
    (पवमानस्य नु तत् सत्यम् अस्तु) परम पावन, परमशोधक, प्रभुका वह सामर्थ्यं सदा सत्य बना रहे (यत्र) जिसमें (विश्वे कारवः) सब कर्त्ता और स्तोता जन (सं नसन्त) एक हों (यद्) वह जो प्रभु (लोकं ज्योतिः अह्ने अकृणोत्) यथार्थदर्शी के प्रकाशक सूर्य को दिन करने के लिये बनाता और जो (मनुं प्रावत्) मननशील ज्ञानी को प्रेम करता, उसकी रक्षा करता है और उसको (दस्यवे अभीकं कः) दुष्ट पुरुष के नाश करने के लिये प्रबल करता है।

    ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः॥ पवमानः सोमो देवता ॥ छन्दः- १ भुरिक त्रिष्टुप्। २, ४, ५ निचृत्त्रिष्टुप्। ३ विराट् त्रिष्टुप्। ६ त्रिष्टुप्॥ षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top