ऋग्वेद - मण्डल 9/ सूक्त 92/ मन्त्र 6
परि॒ सद्मे॑व पशु॒मान्ति॒ होता॒ राजा॒ न स॒त्यः समि॑तीरिया॒नः । सोम॑: पुना॒नः क॒लशाँ॑ अयासी॒त्सीद॑न्मृ॒गो न म॑हि॒षो वने॑षु ॥
स्वर सहित पद पाठपर् । सद्म॑ऽइव । प॒शु॒ऽमन्ति॑ । होता॑ । राजा॑ । न । स॒त्यः । सम्ऽइ॑तीः । इ॒या॒नः । सोमः॑ । पु॒ना॒नः । क॒लशा॑न् । अ॒या॒सी॒त् । सीद॑न् । मृ॒गः । न । म॒हि॒षः । वने॑षु ॥
स्वर रहित मन्त्र
परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीरियानः । सोम: पुनानः कलशाँ अयासीत्सीदन्मृगो न महिषो वनेषु ॥
स्वर रहित पद पाठपर् । सद्मऽइव । पशुऽमन्ति । होता । राजा । न । सत्यः । सम्ऽइतीः । इयानः । सोमः । पुनानः । कलशान् । अयासीत् । सीदन् । मृगः । न । महिषः । वनेषु ॥ ९.९२.६
ऋग्वेद - मण्डल » 9; सूक्त » 92; मन्त्र » 6
अष्टक » 7; अध्याय » 4; वर्ग » 2; मन्त्र » 6
अष्टक » 7; अध्याय » 4; वर्ग » 2; मन्त्र » 6
विषय - सिंहवत् पराक्रमी शासक का अभिषेक।
भावार्थ -
वह शासक, प्रभु, स्वामी (पशुमान्ति सद्म इव) पशु आदि से समृद्ध गृह के समान हो। वह (होता राजा न सत्यः) दाता राजा के तुल्यं सत्यवान्, (समितीः इयानः) संग्रामों और सभादि स्थानों को प्राप्त होता हुआ, (वनेषु) वनों में (महिषः मृगः न) बड़े भारी सामर्थ्यवान् सिंहके तुल्य पराक्रमी होकर (पुनानः) देशको निष्कण्टक करता हुआ (कलशान् अयासीत्) राष्ट्रों, देशों, लोकों वा अभिषेक योग्य जलघटों को प्राप्त करता है। इति द्वितीयो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः॥ पवमानः सोमो देवता ॥ छन्दः- १ भुरिक त्रिष्टुप्। २, ४, ५ निचृत्त्रिष्टुप्। ३ विराट् त्रिष्टुप्। ६ त्रिष्टुप्॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें